________________
170
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix)
COLOPHON
CLOSING
CLOSING
व्योमतुरंगप्रतिघस्रशाके मासे तु चैत्रस्य च कृष्णपक्षे ।
तिथो द्वितीया गुरुवासरेण समग्र ग्रथः सुधिना विधसे ।।१२०॥
इति श्रीज्योतिषीविश्वनाथविरचितं मुहूर्तमणिः समाप्तम् ।। Post-Colophonica श्रीरस्तु । सम्बत् १९१६ वर्षे कातिकवदी ३० शुक्र भट शंघजीसूत श्रीकृष्णा
लेखक व्यास उदेराम सेवकराम ॥ ____महादेवजी सत्य छ। श्रीरस्तु। कल्याणमस्तु ॥ श्रीगणेशाय नमः । अवाजी सत्य ले।
7954. बालविवेकिनी OPENING
+ + + + रं देशपुराधिनाथं शेषेष्टभद्र सरुजं दरिद्रम् ॥१॥ अभ्यालयस्थो व्यसनाभिभूतो जनोज्झित: स्यात् मनुजश्च पश्चात् ।
देशान्तरे वाहनराजमानो धनाभिधाने भवनेऽकसूनी ॥२॥ प्रथ राशिस्वामी
मेषवृश्चिकयोभी मः शुक्रो वृषतुलाभृतः । बुधः कन्यामिथुनयोः कर्कमीनस्य चन्द्रमा:। धनुर्मकरयोर्जीवः शनिः मकरकुम्भयोःrn सिंह सूर्य विजानीयात्प्रोक्ताश्च गुरुराशयः ॥१॥ इशि राशिस्वामो ज्ञेयं ।
7978. ज्योतिषरत्नचूडामरिणः
श्रीगणेशाय नमः। मथ गुरु तथा भृगुविचार ॥
प्रागुक्तः शिशुरहसितः स्यात् पश्चाद्दशाहमिह यं च दिनानि वृद्धः ।
प्रापक्षमेव कथितोऽत्र वसिष्ठमुख्य वस्तु पक्षमपि वृद्धशिशुविवर्जम् ॥१॥ CLOSING
कालांशतुल्यानि दिनानि चंके सप्ताहमन्ये तु परे त्रिरात्रम् ॥१॥
जीवे भार्गव मास्तगेप्यथ शशी वक्रातिचारो यदा, नीचस्थे यदि काकरे धनगते मीनाकंयाम्यायने । वैधृत्ये व्यतिपातसूलविष्टिकणे जाते मृते सूतके,
सिंहांते शुभकर्म सर्वरहित प्रारम्भदोषो नहि ॥२॥ COLOPHON
रत्नचूडामणिग्रंथः समाप्तः ।। लषितं हो ॥०॥ Post-Colophonic
गवरीशंकर वैजनाथ ।। ब्रह्म दिशावाल ।। श्रीरस्तु ।।
8060. सुखबोधः
श्रीगणेशाय नमः॥ प्रणम्य श्रीभवानी च महिषासुरमर्दिनीम् । करोति सुखबोषाख्यं मुहूर्त सारसंग्रहम् ॥१॥
OPENING
OPENING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org