SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ 162 CLOSING COLOPHON OPENING CLOSING COLOPHON Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) मिरी २१ मृतकोलिक १ नरमूत्रेण गुटिका: क्रियते नेनांजन डाकिणीभूतप्रेत याति ॥ ११ ॥ मिरीचं जीरकं गुलेन गुटिकाः क्रियते भक्षिते उदरव्यथा पानीयहरसाश्च याति ॥ १८ ॥ मीरी घीसोडी संवत्यं ललाटे दीयते शीषका यति ।। १६ ।। तंदुला मिरिचः सह ललाटे लेपो दीयते शीर्षवेदना याति ॥ २० ॥ मिरी श्रमो कटुक तुंवी भूको अधोल कीजे नास दीजे संनिपातो याति ॥ २१ ॥ इति मिरीकल्प समाप्तम् ॥ Post-colophonic OPENIGN CLOSING Jain Education International 7388. वैद्यजीवनं सस्तबकम् दिवाकरप्रसादेन रोगारोग्यसमीहया । समासेन वयं कुर्मः काव्यं स द्यजीवनम् ||३|| तथापि क्रियते ग्रंथः संति यद्यपि दुर्जनाः । नहि दस्युभयाल्लोको दैन्यवानिव वर्तते ॥४॥ दाल हलदनामगुणा: नारायणं भजत रे जठरेण युक्ता नारायणं भजत रे पवनेन युक्ताः । नारायणं भजत रे भवभीतियुक्ता नारायणात्परतरं किमपीह नास्ति ॥ २३ ॥ श्रायुर्वेदवचोविचारसमये धन्वन्तरिः केवलं, सीमा गानविदां दिवाकरसुधभोधित्रियामापतिः । उत्तंसं कविताकृता मतिमतां भूभृत्सभाभूषणं, कान्तोक्त्याsकृत वैद्यजीवनमिदं लोलिम्बराजः कविः ॥ इति श्रीमद्दिवाकर सूनुलोलिम्बराजविरचिते वैद्यसंजीवने पंचमो विलासः । सं० १५३६ चैत्र शु० प्रतिपक्ष शुक्रवार 1 7425. रत्नाकरनाममाला विषघ्नी हरिता पिंगा दीघंरक्ता तरंगिणी । रजनी रंजनी गौरी मेहघ्नी वर्णयत्यपि ॥ दाव दारु हरिद्रा च पर्जन्यापहनोति च । कटं कटेरी पीता च कंटकनी पंचपन्ना । सैव कालीयक प्रोक्ता तथा कालेयकोsपि च पीतद्र चहरिद्रश्च पीतदारुश्च पीतकं ॥ गुरगाद्र ॥ नागवल्यां नागदंत्यां नागशब्दः प्रयुज्यते । मांसे द्रवे चेक्षुरसे पारदे मधुरादिषु || बो (बा) ले रोगे विषे नीरे रतो नवसु वर्तते । For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy