________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 161
षड्जो द्वादशवर्ष। स्यादृषभः षोडशाब्दिकः । वत्सरः पंचविंशत्या युक्तो गान्धार इष्यते ॥२।। त्रिंशद्वर्षो मध्यमाख्यः पञ्चमाख्यः स्वरः पुनः ।
पंचत्रिंशद्वस्तरः स्याच्चत्वारिंशत्समुत्कृतः ।।३।। CLOSING
संगीताम्बुधिमंदरीकृतनिजप्रज्ञरभिजजंगद्. रक्षाय धृतकार्मुकेषुधवलं सन्नाहमांमुचतः । वीरश्रीसुरुताणसाहिनृपते रादेशतो निमिते,
श्रीसंगीतशिरोमणावयमगाद्गीतप्रकाशोद्गमः । छ।। COLOPHON
इति श्रीसंगीतशिरोमणी मलिकशार्कश्रीसुल्तानशाहिमलिकाज्ञया नानादेशीयपंडितमंडलीविरचिते गीतप्रकाशो नाम प्रथमः परिच्छेदः समाप्तः॥छ।।
स्वस्ति श्रीभूमिग्रामसुभस्थाने महाराजाधिराजश्रीषरगसिंघदेवभुज्यमानराज्ये महाराजाधिराजश्रीषरगसिंघदेव प्रात्मपठनार्थ परोपकारार्थ लिषापितं लिखितं गोडान्वयकायस्थ ठ वेगरायेन । संवत् १५४४ वर्षे भाद्रवदि १० भौमवासरे शुभमस्तु ॥छ।।
Post-colophonic
OPENING
CLOSING
COLOPHON
7183. फाल्गुनमाहात्म्यम्
श्रीगणेशाय नमः। एकदा सुखमासीनं मन्मथं जगतां पतिम् । पप्रच्छ धर्मिष्ठा सर्वलोकहिते रता ॥१॥ किमत्र सारं संसारे तन्मे वद सुरोत्तम ! किं कर्त्तव्यं जनः सर्वैरिच्छद्भिः सुखमन्वहम् ।।२।। धनधान्यधरायुक्तो यशस्वी ज्ञानसंयुतः ।
तपस्वी राज्यपूज्यश्च संहिताश्रवणाद् भवेत् ॥२५॥ इति श्रीमन्मथसंहितायां फाल्गुनमाहात्म्ये पंचमोध्यायः ।।
समाप्तश्चायं ग्रन्थः, संख्याः ॥१॥ २०० जंघान्तराले विमले विशाले............."पुरुषस्य कि प्रयोजनम् ॥३॥
इति समाप्त। 7318. मोरीकल्पः अथ कालां मोरीनुं कल्प टूटक छ । पर्यवेक्ष १४ प्रयोग पुरा ने पंहरमो द्वे रसोद्र नक्ष.
यकास उर्व सा सा याति ॥१५॥ हींगलो टांक प्रति अर्क मंथार्ण २० मिरी १० कूटी गोली चनकप्रमाणः क्रियते भक्षिते वोडकासो याति ॥१६॥
Post-colophonic
OPENING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org