________________
Rajasthan Oriental Research Instiute, Jodhpnr (Jodhpur Colleciton)
29
OPENING
CLOSING (w.)
4697. विष्णुसहस्रनामस्तोत्र सविवृतिभाष्यम्
॥ श्रीमहागणाधिपतये नमः ।। श्रीमाधवोमाधवविघ्नराजान,
वाग्देवतां व्यासमुनि महान्तम् । श्रीशङ्करं भाष्यकृतं च भक्त्या,
नमाम्यहं लोकहितावतारम् ॥१॥
गोपालानन्दयतीन् गुरून् विद्यागुरूनपि । प्रणम्य श्रीमदद्वैतानन्दाञ्छमदमालयान् ॥२॥ भाष्यं तैरुपदिष्टार्थ भगवत्पादविनिमितम् ।
विष्णोर्नामसहस्रस्य यथामति विविच्यते ॥३॥ क्व सर्वविद्भाषितभाष्यमेतद्
व्याख्याप्रयत्नः क्व च मेऽल्पबुद्धिः । तथापि वंगुण्यमिह क्षमन्तां,
सन्तो यतेर्यन्मननं स्वधर्मः ॥४॥ प्रमादात् कुवंता कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्ण स्यादिति श्रुतिः ।। सहस्रनामसम्बद्धव्याख्या सर्वसुखावहा । श्रुतिस्मृतिन्यायमूला रचिता हरिपादयोः ।। सहस्रनामव्याख्येयं ब्रह्मज्ञानप्रदीपिका।
शङ्करार्येण भगवत्पादाचार्येण निर्मिता ॥ इति श्रीशङ्कराचार्यविरचिता सहस्रनामविवृतिः समाप्ता ।। प्रक्षेपकालुष्यनिरासहेतो
याख्या हरेर्नामसहस्रभाष्ये । या तारकब्रह्मयतिप्रणीता
समर्पिता सा हरिपादयुग्मे ।। श्रीगोपालसरस्वतीयतिवशान्तेवासिना तारक
__ ब्रह्मानन्दसरस्वतीसुयतिना शक्त्यानुरूपा कृता । विष्णोर्नामसहस्रभाष्यविवृतिर्या तत्र विद्वज्जनः,
क्षन्तव्यं क्षतमुत्तमभंगवतो नामैकनिष्ठा यतः ।।
ॐ तत्सद्ब्रह्मार्पणमस्तु ।। ढेकरोपाह्वयं यस्य अत्रिगोत्रसमुद्भवः । ढुंढि राजसुतोऽनन्तस्तस्येदं भाष्यपुस्तकम् ॥१॥
COLOPHON
CLOSING (ct)
Post-colophonici
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org