SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ 72 Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-A (Appendix) COLOPHON: (w.) लाडूखांडखजूरसार खडबूजांकूरदालिप्रभो, नौमि श्रीजिमूद्रसाकरमहं श्रीपानसत्फे फलम् ॥१॥ OPENING: (ct.) । चित्रकारिद्युतेरर्थक(थ)नमात्रं क्रियते । तस्याश्चेदमादिकाव्यं । प्राबेत्यादि प्रत्र स्तुती संतोप्यनुस्वारार्थानुकूल्यान्न गण्यन्ते लकार० प्रकाराड का० स्थास्तल• रास्त घरे० छा० च० व. बांकाराष्वनि कूल्यादेव गण्यते विकृतश्लेषकाव्यत्वते । CLOSING: (w.) एवं स्तुति: शुभवतो भवतः प्रसिद्ध, सद्राज्यशाकवरमना(नाम)विराजिमध्या । स्वामिन्परार्थघटनापदुराशकत्त निर्दभमाभ्युदयिकी वितनोति लक्ष्मी [म् ॥१२॥ इति श्रीमहोपाध्यायधीश्रीसाधुराजगणिभिः कृत श्रीसर्वजिनस्तवनं ॥छ। शुभं भवतु ॥श्री॥छ। श्री श्री श्री श्री श्री श्री। CLOSING (ct.) ___एवं स्तुति० हे स्वामिन् एवममुना प्रकारेण शुभवतो मङ्गलभाजो भवतस्तव स्तुतिः कत्तुंः स्तोतुः निर्दभं निर्व्याजं शु शीघ्र लक्ष्मी श्रियं वितनोति विस्तारयति । कथं० स्तुति:-संति प्रधानानि च तानि भोज्यानि शाकेषु वराणि शाकवराणि ततो द्वन्द्वस्तेषां नामानि तत् प्रसिद्धानि तानि ना० तैविराजितं मध्यं यस्याः सा तत्पुनः क० परार्थघटनापटुः-परेषु प्रतीयमानेभ्योऽन्यदर्थास्तेषां यो(या) घटना योजना तत्र पटुः पटीयसी, तथा परा: प्रकृष्टा भगवतः स्तुतियोग्या येऽर्थास्तेषां घटनाऽथवा परः प्रकृष्टो योऽर्थसिद्धिलक्षणस्तसा (स्य) घटना मेलनं, अथ परार्थः परोपकरणं तस्य घटना. करणं तत्र पटुः पत्रे प्रेप्सेते इति ॥१२॥ COLOPHON: (ct.) इति श्रीमहोपाध्यायश्रीसाधुराजगणिकृतस्तवावचूरिः ॥छ। शुभं भवतु ॥श्री: श्रीः छ॥छ। छ।। OPENING 3287. दिनचर्या सटीका ॥ श्रीजिनाय नमः॥ प्रणम्य जगदानन्दवन्दकन्दकदं जिनम् । श्रीपावं दिनचर्याया वाष्याणं (व्याख्यानं) सुसूत्रगम् ॥१॥ शान्ति तनोतु सतसागरात्ति ख्यातिक्षतोक्षति यातो किल यस्य लोकः । .... x x धर्माधि ये च भुवि गजं (जं) ति संप्रतीयम् ॥२॥ x x x x x दिनचर्या श्रुतधुर्यां कृतवान् श्रीभावदेवसूरिवरः। सुकरां तनुते रम्यां मतिसागर 3 तवृत्तिम् ।।४।। x x Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy