SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur CLOSING & COLOPHON : OPENING : CLOSING COLOPHON OPENING: (w.) Jain Education International वीरागमः । ङसेरकारात् परतः क उक्तो जगन्ति सर्वारण जितानि केन । मध्ये मतः कस्तदयोश्चवर्णः कः श्रीजिनो नाभिकुलावतंसः ||२|| शम्भुं पुरः का नटयाम्बभूव, की कदंबन्दितपादपानाम् । श्रुतावहा भक्तजनस्य कानि श्रीभारती रातु सतां शिवानि ॥ २६ ॥ शान्तिमालागणिनीभिः कृतम् ॥ 2946. चतुर्विंशतिजिनस्तवनम् ( क्रियागुप्तम् ) Same as no. 2943 2947. चतुर्विंशतिजिनस्तवनम् ( क्रियागुप्तकम् ) Same as no. 2943 2977. जिनसहस्रनामस्तोत्रम् ॥ ६० ॥ ॐ नमः ॥ ॥ श्रीजिन सहस्रनाम लिख्यते || नमस्त्रलोक्यनाथाय सर्वज्ञाय महात्मने । वक्ष्ये सहस्रनामानि मोक्षसोख्यानि हेतवे ॥ १ ॥ निर्मलशास्त्रशुद्धी निर्विकल्पो निरामयः । निशरीरो निरागी च सिद्धचक्षुनिरञ्जनः ॥३॥ हिरण्यगर्भो जितस्वामी रत्नगर्भो महाप्रभुः । रत्नत्रयधरो राजा त्रिलोके स्वाभिपूजिता (तः) ॥ ४० ॥ नाना सहस्रेण ये पठन्ति पुनः पुनः । निर्वापयान्ति प्राप्नोति सुखमुच्यते ॥४१॥ इति श्री वितरागसहस्रनाम संपूर्णं ॥ 3182. सर्वजिनस्तवनं सावचूरि ॥६०॥ नमः श्रीसर्वज्ञाय ॥ बारायणसेलडी खडहडी केलां मतीरांगकं, चंचद्दाडिमद्राखखारिकरसा त्वां साकुची खाजलां । For Private & Personal Use Only 71 www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy