SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ 38 CLOSING: (on. f, 73 b) OPENING : Catalogue of Sanskrit & PrakritManuscripts Pt. III - (A) (Appendix) श्रीमच्छङ्करपादाब्ज मधुमाधुर्य पारगे । मानसे मम बोधात्मा सहस्रांशुः प्रकाशताम् ॥४॥ अक्षपादकणादाभ्यां रचिते तर्कवारिधौ । निमज्जन् प्राप्तवान् रत्नं बुद्धिकौशलनामकम् ||५|| वाणी मे सुगमा भूयाद् वीणानादविनोदिनी । निःसरेत मुखाद् भूयो गाङ्गवारितरङ्गवत् ॥ ६ ॥ Jain Education International श्रीमान् सज्जनभूगेयं दिवाकर इवापरः । प्रकाशतां प्रतपिन यावच्चन्द्रार्कतारकम् ||७| श्रथ जगतीतले दुःखपङ्कमग्नानां प्राणिनां समुद्धरणोपाया बहव उपदिष्टाः श्रुति• स्मृतिपुराणेतिहासादिषु तेषामध्ययनादनभ्यासाच्च तदुपायमलभमाना ईषदीषदभ्यासशालिभिरात्मानं सर्वज्ञं मन्यमानैः प्रतारकैः प्रतारिताश्च श्रुत्यादिप्रतिपाद्योपायेष्वसंभाव्यत्वमाशङ्कमाना ग्राह्येषु त्याज्यतां त्याज्येषु ग्राह्यतां जानन्तः स्वयं नष्टाः परांदच सत्पथस्थान्नाशयन्त्यतस्तदसंभाव्यत्वशङ्कापरिहारायानुमाननिदर्शनान्तर प्रतिबंध्यनुपपत्यादिसाधकानि यथामति विचार्य प्रतिपाद्यन्ते । तत्र यदि न्यूनत्वं कुत्रचिदुपलभ्येत तर्हि सदसत्त्वविवेकसामथ्र्यंवन्तः पूरयेयुरेवेति न तत्र प्रार्थनाया उपयोग इति । एवं ब्राह्मणस्यापि सर्ववर्णज्ञानोपदेशकत्वेन विहितस्य ब्राह्मणोऽस्य मुखमासीदित्यनेन मुख्यत्वप्रतिपादनाच्च तस्य शिक्षावैषम्यं मानहाने: प्राबल्यस्योक्तत्वात् । एवं ब्राह्मणस्यापि मुखरूपत्वक्षितत्वात्तस्य तदुत्पादितस्य वा कालविशेषे लोपकारकत्व - संभावनया वध्यत्वाभावः । 2267. तर्कसङ्ग्रह - सिद्धान्तचन्द्रोदयटीका ॥ श्रीगणेशाय नमः ॥ ॐ यं वेदाः सततं स्तुवन्ति नितरां ध्यायन्ति यं योगिनो. यः सृष्टयादिनिदान मुष्ण किरणेन्द्वग्नीक्षरणो यः पुमान् । तस्मिञ्छेल सुताकृतार्द्ध वपुषि प्रज्ञात्मके शास्वते, मच्चित्तं रमतां सदा भयहरे श्रीमत्परब्रह्मणि ॥१॥ चित्रामान्वयसागरे हिमरुचेव्विद्वन्मणेः श्रीगुरो:, काशीनाथशुभाभिधानलसतः कारुण्यबोधाम्बुधेः । स्त्रान्तप्रान्तगतान्धकारत रिंग श्रीपादपङ्क रुह द्वन्द्व सङ्कलयामि हृद्यममलं प्रत्यक्षदेवं शुभम् ॥२॥ ज्ञात्वा तन्त्रमनेकं श्रीकृष्णधूर्जटिदीक्षितः । तर्कसङ्ग्रहगूढार्थान् विवृणोमि यथामति ॥ ३॥ श्रीमद्विक्रमपट्टणाधिप महाराजाधिराजामित प्रज्ञश्रीगर्जासह भूपतनयश्री राजसहप्रभोः । For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy