SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-(A) (Appendix) (w.) ____(w.) रामः कृष्ण उदीर्णपूर्ण सुखचिद्वयासो बुधाभीष्टकृद् भङ्क्त्वा पुण्यजनौघमद्भुतबलं दुर्बुद्धिकं साश्रयम् । दुष्टान् धर्मविरोधिनः परिहरन् कुर्वन् हितं मारुतेभूमौ स्थापयति स्म धर्ममवतायुष्मानवाप्तप्रियः ।।१। ॥ अर्थत्रयवाची ॥ CLOSING (w.) स्वश्रेयोऽर्थे यतेताश्रितसुजन मवेत् पातकध्वंसदक्षं, _ नित्यं सेवेत पुण्यं रघुपतिचरितं सर्वसम्पत्तिबीजम् । सम्पश्यन् रामरूपं सकलवरमतीनुद्धरन् श्रीहनूमान्, ___ गायन् रामायणं किम्पुरुषसदभिधे मोदतेऽद्यापि वर्षे ॥२६॥स्रग्धरा। लक्ष्मीशोरुमतेर्लसद्गुणतते: सन्मध्वपूजारतेः, श्रीमत्सागरवेङ्कटेशविबुद्याचं शान्तबायोसुतम् । रामं प्राप च तत्वसङ्ग्रहकृता तेनामले निर्मिते, चारूण्युत्तरकाण्डमन्तमगमत् सन्नीतिरामायणे ।।२२।। शार्दूलविक्रीडितम् ।। X रामेण रामाय समर्पितं श्रीसन्नीति रामायणमादरेण । इदं सुधीर्यो बिभृयात् सुभद्रमिहाप्नुयाच्चाच्यतलोकमन्ते ।। उपजातिः ॥७॥ COLOPHON(w.) इति श्रीमत्सागरवेङ्कटेशाचार्यपुत्रण रामेण कृते सनीतिरामायणे उत्तरकाण्डं & Post-Colophonic सम्पूर्ण केण्युपाह्वयगोविन्दस्यात्मजमाधवेन लिखितं सुबस्येदं श्रीकृष्णार्पणम् । COLOPHONE : एता [द]रणे फलमाह रामेणेति । रामेण सागरवेङ्कटेशाचार्यपुत्रेण रामाय (Ct.) समर्पितं इदं श्रीसन्नीतिरामायणं पादरेण यः सुधीः बिभयात् श्रवणपठनाभ्यां धारयेत Post-Colophonic स जनः इह अस्मिल्लोके भद्रपुत्रपौत्रादिमङ्गलं प्राप्नुयात्, अन्ते अवसाने अच्युतस्य विष्णोः लोकं च प्राप्नुयात् लभेत । अनन्तरोदीरितलक्ष्मभाजी पादौ यदीयावुपजातयस्ताः ।।२।। ___ इत्यशेषमतिमङ्गलं । ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ शब्दस्फुरज्जैमिनिशास्त्रतकभिज्ञस्य मध्वोक्तिविशुद्धबुद्धः । निषेविताचार्यपदस्य धीरैर्दयालुभिर्मे परिगृह्यतां वाक् ।।१।। सन्तोऽनुगृह्णन्तु गुणप्रिया मे सन्नीतिरामायणमादराहम् । पूर्वोत्तरज्ञानयजो महान्तो विचारयन्त्वेव विमर्शशीला: ।।२।। मया चिरे पुण्यलवोऽपि चीरगस्तीयमग्र्या कृतिरेकदापि । समस्तविद्वच्छ तिगोचर (रा)स्यात् खलान्तिकं क्वापि च नोपयायोत् ।।३। सम्प्रार्थयेत्तान् बहुश: प्रणम्य स्वसन्नताभीप्सितदानदक्षान् । प्रख्यापयध्वं सुजना जगत्सु सन्नीति रामायणमञ्जसेति ॥४॥ ब्रह्माधिकाराधितपादपद्मः संसेवितो मारुति लक्ष्मणाद्यैः । सीतापतिः सज्जनसौख्यदायी रामो विद्ध्यान्मम मङ्गलानि ।।५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy