SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur OPENING : CLOSING : COLOPHON: Post-Colophonic : OPENING (Ct.) Jain Education International रुद्रभारतीजी ने प्रभीछ महुरत साज ने दवे उदेरांमजी ये कीलामे वीराजमान कीना !! सं० १८६६ रा असाढ सुद १२ मध्यांने नागोर मे सारा घराने लाया षरंटीयासु श्रीरस्तु । 1241. सोष्यन्त्याद्युपवीतविधिः ॥ श्री महागणपतये नमः । ॐ नमः सामवेदाय || अथ सोष्यंत्यादि उपवतीतविधिः ॥ प्रथमं नित्यकर्म । वैश्वदेव । मातृपूजनं । वृद्धिश्राद्ध | ग्रहशान्तिः । पश्चात् चतुर्विंशत्यङ्गलात्मक : स्थण्डिलः कर्त्तव्यः । अतः परं नरुक्ताशीर्वादः । संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः । वाचं पर्ज्जन्यजिवितां प्रमण्डूका प्रवादिषुः । संवत्सरं शशयाना ब्राह्मणा व्रतचारिणो ब्रुवाणादपि वोपमार्थे स्याद् ब्राह्मणा इव व्रतचारिण इति वाचं पर्जन्यप्रीतां प्रावादिषुर्मण्डूकावशिष्ठो वर्ष कामः पर्जन्यं तुष्टावतं मण्डूका अन्वमोदन्त स मण्डूकाननुमोदमानान् दृष्ट्वा तुष्टाव तदभिवादिन्येषग्भवति || १ | मंत्रार्थाः ॥ इति प्रयोगः कर्मविधेस्तु ॥ इति श्रीगोभिलगृह्यपद्धती सोष्यन्त्यादिकर्म समाप्तः । लिषतं त्रिवाडी केवलरांम शुक्ल श्रीजयानंदपठनार्थं श्री सं० १८०३ फाल्गुण सुदी ६ भौमे । सुखमनी प्रत छै । (In a different handwriting) 23 1344. सन्नीतिरामायणं सटीकम् || श्रीमन्महागणाधिपतये नमः ॥ हरिः ॐ ।। यन्नामस्मृतिमात्रेण नानोपद्रवसंहतिः । नास्पृशत्यक्तयत्नं मां तं वन्दे कृष्णमद्भुतम् ।।१।। नत्वा गुरून् विस्तरसाध्वसेन प्रकाश्य चालङ्कृतिसाधुपूर्वम् । मया कृतं संविवृणोमि साधु सन्नीतिरामायणमीशतुष्टयं ॥ २॥ मङ्गलमाचरति राम इति - रामः युष्मान् प्रवतात् रक्षतात्; कीदृशो रामः कृष्णो नीलवर्ण:, उदीर्णा उत्कृष्टाः पूर्णाश्च ते सुखचिद्वयासाः प्रानन्दज्ञानविस्तारा यस्य स तथा बुधानां देवानां प्रभीष्टकृत्, अद्भुतं बलं यस्य तं दुर्बुद्धिकं दुष्टबुद्धि, साश्रयं श्राश्रययुक्त, पुण्यजनानां राक्षसानां प्रोघं समूहं भक्त्वा भङ्गं नीत्वा धर्मस्य विरोधिन: निरोधकान् दुष्टान् जनान् परिहरन् नाशयन्मारुतेः हनुमतः हितं प्रियं कुर्वन्, प्रवाप्ता सीता येन स तथा, यो रामः भूमौ धर्मं स्थापयति स्म स्थापयामास, स्मे लट्, स रामो युष्मान् श्रवतात् ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy