SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur 17 OPENING: CLOSING: 645. प्राचारपञ्चाशिका ॥ श्रीगणेशाय नमः ।। नत्वादी भुवनेश्वरी गणपति ब्रह्माच्युतेशान् गुरून्, वक्ष्ये विस्तरतोऽखिलश्रुतिसमं स्मृत्युक्तविप्राह निकम् । दृष्ट्वाचार्यवराश्वलायनमतं श्रीनागदेवाह निकम् प्रोच्छा (त्या)याहरहद्विजैस्तु नियतं कार्य यदेतत्स्फुटम् ।।१।। नाग्नेः साग्निकवैश्वदेवविधिवद्गोग्रा (ष्ठ्या)दिभिक्षाविधि भुक्त्वाश्रुत्य पुराणमस्तसमये संध्याथ होमादिकम् । सुप्त्वा मैथुनिकं च शौचमथ योगस्थोऽच्युतं चिन्तय निद्रालुः प्रहरद्वयं निशि भवेदुक्तक्रमोना (ना)ह निके ॥५०॥ संवत्सप्तशरांगभूपरिमिते वर्षे नभस्याद्यगे, पक्षे नन्दतिथौ शनावथ गुहासिद्धाह्वये सत्पुरे। स्वस्वाचारपुरोहितावसथिक: श्रीमच्चतुविशति ज्ञातीयस्य सुतोरयं (ह्ययं) नरहरेराचारपञ्चाशिकाम् ॥५१॥ श्रीमहाशमन्विरचिता प्राचारपंचाशिका समाप्तिमगमत् । संवत १९१० सावन सुदि दुजि दीन थावर शुश्रश्रीश्रीश्रीश्रीश्री COLOPHON & Post-Colophonic OPENING 746. दक्षिणामूर्त्याह निकं तैत्तिरीयकम् ॥ श्रीगणेशाय नमः ॥ श्री अनन्तमूत्तिगुरुभ्यो नमः ।। नत्वा श्रीदक्षिणामूत्तिमाह्निक तत्तिरीयकम् । काशीनाथ: प्रतनुते जयरामात्मजः सुधीः ।। तत्रादौ धर्मशास्त्रप्रशंसा ।। हारीत: अज्ञानतमसान्धानां भ्रामितानां कुदृष्टिभिः । धर्मशास्त्रप्रदीपोऽयं धार्मो मार्गोपदेशकः ।। मन:- आचारः परमो धर्मो नृणां श्रेयस्करो महान् । इह लोके परा कीत्तिः परत्र परमं सुखम् ।। प्राचारात् प्राप्यते श्रेष्ठयमाचारात् कर्म लभ्यते । कर्मणा जायते ज्ञानं ज्ञानान्मोक्षमवाप्यते ।। अथ मूलमन्त्रन्यासः- "ॐ नमो नारायणाय" अस्य श्रीनारायणाक्षरमहामन्त्रस्य साध्वो (माधवो) नारायण ऋषिः, गायत्री छन्दः, श्रीनारायणो देवता, ॐ बीजं, आयेति शक्तिः धर्मार्थकाममोक्षार्थे जपे विनियोगः । ॐ कुद्धोल्काय स्वाहा अङ्ग.ष्ठाभ्यान्नमः। CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy