SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ 182 OPENING : CLOSING: COLOPHON : Post-Colophonic: OPENING: Ct. CLOSING (Ct.) Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) Jain Education International 5103. ज्योतिषमणिमाला श्रीसरस्वत्यै नमः | श्रीगुरुभ्यो नमः । श्रेयः श्रीत्रिजगेशपादकमलं नत्वा त्रिसंध्यं मुदा वेधोजा जडधीस्तमोपहरणी सद्बुद्धिसंवर्द्धनी । तस्याः पादसरोजयुग्मत्रिविधं ध्यायामि पद्मावतीं, विद्या बुद्धिसुधर्मदं स्वकगुरुश्रेयस्कृतेऽहं भजे ॥१॥ उमाजं खेचरान्नत्वा पूर्वग्रन्थगतं मतम् । विलोक्य मणिमालाख्यं ज्योतिःशास्त्रं करोम्यहम् ॥२॥ प्रमोदशीलस्य गुरून्नत्वा मात सखी तदा । हरिनाथस्य पुत्रेण क्रियते मणिमालिका ||३|| योगाभिधानमुत्पत्तिः श्रीमतादिक्रमेण च । मुहूर्त्तसकलान् वक्ष्ये यथाबुद्धिप्रमाणतः ॥ ४१ ॥ जन्माभिधान केशव गुरुणा दत्तं च देवशीलश्च । तस्य श्रीगुरुचरणं नत्वा 'मणिमालिका' कृत्वा ॥१६॥ शार्दूलविक्रीडितम् संवच्चाभ्रयुगांगचन्द्रसमये माशा ( भाषा) ढमासे सिते, पक्षे पञ्चमिशुक्रवारकरभे सौभाग्ययोगान्विते । प्रौदीच्यो हरिनाथ वशतिलकस्तस्यात्मजः केशवः, तस्य स्वात्मज त्रीकमस्य पठनात्मार्थे च कृत्वा मुदा ॥ २० ॥ इति श्री केशवविरचितायां ज्योतिषमणिमालायां गौधूलिकलग्नाधिकारो सप्तदशमस्तबकः १७| श्रीयोतिषग्रन्थे मणिमाला ग्रन्थ समाप्तमिति । संवत् १७६८ वर्षे शाके १६३३ फल्गुनमासे कृष्णपक्षे पर्वणी ३ तिथौ बुद्धवासरे मुनि विबुधर्क्षालेख । वाच्यमानो चिरं नन्द्यात् । 5117. ज्योतिषरत्नमाला सटीका अथ विवाहप्रकरणम् । अथ विवाहलग्नस्य प्राबल्यं तज्ज तकादीनामानर्थ प्रिसंगः सत्यं यज्जातके शुभाशुभफलमुक्त तस्य विवाहे तत्कालग्रहसंस्थानेनाधिक्यं न्यूनता वा भवति तथा च बृहज्जातके | शश्वद्वाक्यप्रमाणप्र[व]णपटुमते र्वेदवेदाङ्गवेत्तुः, सूनुः श्रीणिगस्याच्युतचरणनतिः श्रीमहादेवनामा ! तत्प्रोक्ते रत्नमालारुचिरविवरणे ज्ञानदीपाख्यशास्त्रे भ्रातृव्यत्वप्रसिद्धे प्रकरणममरस्थापनं विशमेतत् ॥२०॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy