SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) COLOPHON : OPENING : (on f.25) CLOSING : COLOPHON : Post-Colophonic OPENING : Jain Education International य इदं पठते स्तोत्रं निम्बादित्यस्य बुद्धिमान् । तस्य क्वापि भयं नास्ति सूर्यस्य तमसीव तु ॥ ६॥ इति श्रीभगवन्निम्बादित्यस्तोत्र संपूर्ण समाप्तम् । 3493 नृसिंह- गण्ड- भैरुण्ड न्यास- कवचादि श्रीगणेशाय नमः । श्रीमान कुण्ठनाकविता किक केशरी । वेदान्ताचार्य (र्यः ) संनिधत्तां सदा हृदि ॥१॥ ॐ अस्य श्रीगण्डभैरुण्डमहामन्त्रस्य भोगीन्द्रऋषिरनुष्टुप् छन्दः । श्रष्टमुख गण्डusafir देवता घ्रौं बीजं श्री शक्तिः ग्रौं कीलकं अष्टमुख गण्डभैरुण्डनृसिह देवताप्रसादसिद्धयर्थे जपे विनियोगः । X X × × × × वन्देऽहं घोरघोरं प्रबलतरमहा गण्डभैरुण्डसिहं, व्याघ्रश्चकाण्डशाखामृगखगवरो भालुकाद्यष्टवक्त्रम् । द्वात्रिंशत्कोटिबाहु ज्वलमुशल गदाशंख चक्रादिहेतुं, बिभ्राणं वज्रदंष्ट्रं शरभखगगजान् भक्षयन्तं नृसिंहम् ॥१॥ X X X X X सनत्कुमारो ( उ ) वाच - पितामहं सुरश्रेष्ठ सर्वलोकैकनायकः । वालीपति दयासिन्धो भगवन् भक्तवत्सलः ॥१॥ X X X सनत्कुमारयोगीन्द्र वक्ष्यामि शृणु मे वचः । अष्टास्यगण्डभैरुण्डनृसिंहस्य महात्मनः ॥ X X X अथ ध्यायें - नारसिंहं एवं च स्रवं पूर्तयेत् सर्वशत्रून् छिंदि २ हति २ पदं हन २ पदं व्रजत २ । इति श्री गण्डभेरुण्डकवचं सम्पूर्णम् । लिखतं बरिलाल टोंक का लिख छावरणी मध्य शुभं भूयात्० कल्याण ० 3596. पञ्चरत्नस्तोत्रं सटीकम् श्रीगणेशाय नमः | अथ शंकराचार्यकृत पंचरतनस्तोत्र लिखियं है । मूल- बेदो नित्यमधीयतां तदुचितं कर्मास्व (प्य) नुष्ठीयतां, 49 तच्चेतो विनिवेद्यतां च मनसा काम्ये मतिस्त्यज्यताम् । For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy