________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
CLOSING :
COLOPHON :
Post Colophonic :
OPENING :
Jain Education International
उदीर्णमजरं दिव्यं अमृतस्यन्द सितुः ।
श्रानन्दस्य पदं वन्दे ब्रह्मन्द्राद्यभिवन्दितम् ॥ १ ॥ X
X
X
श्रानन्दतीर्थमुनिना हरेरानन्दरूपिणः । कृतं स्तोत्रमिदं पुण्यपठनानन्दतामियात् ॥ ७॥
इति श्रीभगवत्पादाचार्यविरचितं द्वादशस्तोत्र द्वादशं स्तोत्रं सम्पूर्णम् ।
[ In a different hand writing ]
लिखाइतं दधीच पुरोहित देवकृष्ण भरणवा के
3477. नन्दाहरणस्तोत्रम्
अथ नन्दाहरणम् - नन्दापहारचरितस्य किरीटशृङ्ग
भृङ्गावली परिचितं सलिलेश्वरस्य ।
हृद्यं सनन्दनदुरापपरागगन्धं,
वन्दे मुकन्द तव देव पदारविन्दम् ॥ १॥ नीराधिपभृत्याहृत गोपेश्वरमार्गाश्रित लब्धाम्बुधिनाथालय पाशीडितलीलाचये शुद्धोज्ज्वलवारणीसुध दासायितपाशायुध मन्तुक्लमसंमार्जन [तन्निमितहर्षार्जन ] भक्त्यपतनन्देक्षरण - लब्धातुलचित्तक्षरण पित्रा सह गेहं गत- मातृक्ल महारिव्रत सर्वाद्भुतदर्शन चित्तान्वितनन्दानन संकरित लोकोत्तर- तत्तन्निजचर्याभरसंभावितसर्वेश्वरभावोत्सुकगोपोत्करहृद्येङ्गितसंवेदन संकल्पिततत्साधन दिव्य हृदमध्यापित गोधुग्गणसंदर्शितसच्चिन्मय लोकोत्तम निष्कासितगोपभ्रम सन्धुक्षितं बन्धुव्रज सञ्चारितकीत्तिध्वज गोपीगरणशर्माकर मां पालय दामोदर ।
लोको रम्यः कोऽपि वृन्दाटवीतो नास्ति क्वापीत्यञ्जसा बन्धुवर्गम् । वैकुण्ठं यः सुष्ठु संदर्श्य भूयो गोष्ठं निन्ये पातु स त्वां मुकुन्दः ॥
सम्फुल्ल छन्द: 1
3480. नवरत्नप्रकाशः
चिन्तासन्तानहन्तारो यत्पादाम्बुजरेरणवः स्वीयानां तान्निजाचार्यान् प्रणमामि मुहुर्मुहुः ॥
For Private & Personal Use Only
47
www.jainelibrary.org