SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ 46 OPENING : (f. 17) CLOSING & COLOPHON : OPENING : (f. 2) CLOSING : COLOPHON : OPENING : Catalogue of Sanskitr & Prakrit Manuscripts Pt. II-B ( Appendic) Jain Education International विशुद्धज्ञानं देहाय त्रिवेदीदिव्यचक्षुषे । श्रेयःप्राप्तिनिमित्ताय नमः सोमार्द्धधारिणे ॥१॥ ऐश्वर्य यत्प्रसादेन सौभाग्यारोग्यसम्पदः । शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः ॥ १४ ॥ इति स्वायम्भुवागमे भगवत्या उत्कीलनस्तोत्रं सम्पूर्ण । 3472 देवीचरित्रम् XX X X X X X X X X [ ] स्य विघ्न [[:] विनश्यन्ति महोत्पाताश्च दारुणाः ||८|| यो माङ्गल्यकर्मादी गणेशाम्बिकयोर्नतिम् । द्वेष वास्तु कुरुते न गृहं तस्यापमङ्गलम् ॥६॥ तस्मात् सर्वेश्वरी विष्णोः त्रिकालं भक्तिसंयुतः । नानापुष्पैस्तथा गन्धैः पूजयेद् विविधैः फलैः ॥ १०॥ श्रीमहादेव उवाच - रमाकान्त सुराधीश प्रोक्तं गुह्यतरं मया । नानुसूयाय वक्तव्यं मम भक्ताय माधव ॥ तद्भक्ताय च वक्तव्यं न मूर्खायाततायिने ॥ २५।। सत्यं सत्यं पुनः सत्यं मुद्धत्यहो ममुच्यते । नाना (न) या सदृशी विद्या न गङ्गासदृशी नदी ||२६|| न वैकुण्ठात् परं धाम न मुक्तिः काशिकां विना । न राजा कार्त्तवीर्याद्धि एतत्सयं ( त्यं) सुरेश्वर ॥२७॥ इति श्रीरुद्रयामले उत्तरखण्डे देवीचरित्र त्रयोदशोध्यायः । शुभमस्तु 3476. द्वादशस्तोत्रम् श्रीगणेशाय नमः | श्रीमदानन्दतीर्थ भगवत्पादाचार्येभ्यो नमः । वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम् । इन्दिरापतिमाद्यादिवरदेशवरप्रदम् ॥१॥ नमामि निखिलाधीशकिरीटाद्धृष्टपीठवत् । द्र (द्युतम:शमनेऽर्काभं श्रीपतेः पादपङ्कजम् ॥२॥ X X X सततं चिन्तये मंतमन्ते काले विशेषतः । नैवोदायुर्गुणं तोंतं यद्गुणानामजादयः : इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्र प्रथमोध्यायः । X X X For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy