________________
44
OPENING :
CLOSING :
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendix)
Jain Education International
श्रीभगवानुवाच -
पीनापीनभरोद्गतैरनुदिनं या क्षीरपूरला -
दम्भोजाक्ष विडम्बयन्ति निविडं क्षोराम्बुधैर्वैभवम् । तासां राजतगण्डशैलपटलीपाण्डुत्विषां मण्डलं
धेनूनां परिपालयन्तमटवी कुञ्जे भवन्तं भजे ॥
कलगीतनाम - छन्दः ।
फलवृन्दपातकृतहर्षजात फल शब्द रुष्ट - खररूपदुष्टहरकामपालकृतहर्ष माल तुरगारिकाल खरचक्रबालतृणवीतिहोत्र रमितात्मगोत्र हतधेनुकाद्य विबुधाभिवाद्य
तृणराजभङ्ग - भरजातरङ्ग रिपुवर्गभीद मयि संप्रसीद
अनङ्गालस उवाच
3463. त्रैलोक्यविजयकवचम् श्रीगोपाललालजी
श्रासीनां मन्दरद्रोण्यां तुङ्ग विद्यां समागता । पर्यपृच्छद् भक्तवरा कवचं परमाद्भुतम् ॥ १॥
तुङ्गविद्योवाच
देवि मह्यं सम [1] [च]क्ष्व कवचं देवदेवयोः । संपूज्य प्रपठन् भक्त्या धारयामि शुचिस्मिते ॥ २ ॥
शृणु प्रिये मया प्रोक्तं वचनं ब्रह्मरूपिणम् । त्रलोक्यविजयं नाम हरेर्मन्त्रौघविग्रहम् ॥३॥ कण्ठे वा प्रवरो नित्यं सोपि विषमो भवेत् । साधकः सिद्धिमाप्नोति सिद्धो मद्धाम्नि मोदते ॥४०॥ परदारपरा [त्] क्रूरात् शठात् संगमं रक्षयेत् सुधीः । यत्नतोऽपि पठेन्नित्यं सर्वतो मन्त्रवत् सदा ॥४१॥
अन्यथा वैपरीत्यं स्यात् तत्सर्वं प्राप्नुयात् फलम् ।
इति श्री रथांतरसंहितायां नवमपटले तुङ्गविद्याप्रोक्तं त्रैलोक्यविजयं नाम कवचं
सम्पूर्णम् ।
For Private & Personal Use Only
www.jainelibrary.org