SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) Post Colophonic : Jain Education International इत्यादिनिःशेषपरिच्छदेन परीवृतेनप्रणतोत्तमेन । शुद्ध क्रियापालन पेशलेन श्रीलोलसुश्रावकनायकेन || ६ || सुवर्णदण्डप्रविराजमाना विचित्ररूपावलिनिः समाना । श्री कल्पसूत्रस्य च पुस्तिकेयं कृशानुषट्पञ्चधरामितेऽब्दे १५६३ ।। ७ ।। संलेखिता श्रीयुतवाचकेन्द्र श्री भानुमेर्वाह्वयसंयतानाम् । विवेकतः शेखरनामधेयसद्वाचकानामुपकारिता च ॥ ८ ॥ न जातु जाड्यादिधरा भवन्ति न ते जना दुर्गतिमाप्नुवन्ति । वैराग्यरङ्ग प्रथयन्त्य मोघं ये लेखयन्तीह जिनागमोघम् ॥ ६ ॥ श्रीजिनशासनं जीयाद् जीयाच्च श्रीजिनागमः । तल्लेखकश्च जीयासुर्जीयासुर्भुवि वाचकाः ।। १० ।। इति प्रशस्ति । छः । श्रीः । [ In a different hand writing ] लाख्यनामधेयेन कल्पसूत्राख्यमिदं पुस्तकं स्वश्रेयसे श्रीराणपुरनगर वास्तव्य सुश्रावक श्राद्ध गुरणसम्पन्न - शेठ श्रीपुरुषोत्तमात्मज - वाडीलाश्रीमद्पन्न्यास पदविभूषितानां १६८२ पौषकृष्णा १ । पूज्यपादानां देवविजयाख्यानां पठनार्थं समर्पितम् । वि. सं. 65 Illustrations on ff. 1b, 2a, sa, 7b, Ira, 18a, 21b, 222, 37b, 42b, 43a, 49b, s2a, s2b, 60b, 6zb, 63b, 67b, 69b, 70b, 76b, 77b, 79b, 83b, 842, 848, 88b, 89a, 93b, 94b, 9sb, 100b, 106a, 106b, 133b and 1343. 1925. कल्पसूत्रं सावचूरि संवत् १५२३ वर्षे वैशाखसुदि ३ सोमवारे श्रीज्ञानकोयगच्छे मौनी श्रीशांतिसूरिसन्ताने श्रीसिद्धसेनसूरिपट्टे भ० श्रीधनेश्वरसूरीणां को० चतुर्भुजेन काराप्य प्रदत्तम् । यादृश्यं (?) पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्ध वा मम दोषो न दीयते । X X X षोडशभिर्विदन्तु । एकः सहस्रो द्विती समेत: श्रिष्टस्य कल्पस्य संख्या द्विशिष्टा विशारदैः गुणाभिधस्य ॥ १ ॥ .. नक्षत्राक्षतपूरितं " तस्थालं विशालं नभः, पीयूषद्युतिनालिकेरकलितं चन्द्रप्रभा चन्द्र'' । For Private & Personal Use Only श्रीस्यात् www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy