SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) Ct OPENING: COLOPHON: 1907. कल्पसूत्र 'कल्पचन्द्रिका' टीकाञ्चितम् श्रीगुरुभ्यो नमः। प्रणम्य परमानन्ददायकं विश्वविनायकम् । वोरं [गुरुंगु]णोपेतमुपकारिणमद्भुतम् ।। १ ।। समासाद्य तयोः स्फारं प्रसादं मयका नव । कल्पागमस्य व्याख्यानमुच्यते सुगमानि च ॥ २ ।। इति श्रीजिनहर्षसूरि शिष्योपाध्यायधीसुमति हंसविरचितायां श्रीकल्पचन्द्रिकायां नवमं व्याख्यानं तत्समाप्तौ कल्पविवरणं सम्पूर्णम् । सं० १७३४ चत्रकृष्ण १० तिथौ गुरुवारे पं० प्रानन्दनिधानगणिनाऽलेखि श्री सोझतिमध्ये श्रीस्तात्। __Illustration on f. f. Ib, 6b, 7b, 8b, 9a, IIb, 13b, I7b, 18b, 19a, 2ob, 21a, 22a, 23a, 24b, 25b, 26b, 27a, 28a, 28b, 29a, 30b, 3 Ia, 31b, 32a, 33at 34b. 35b, 36a, 37b, 38a, 39a, 4ob, 41a, 42b, 44a, 45a, 46b, 48b, 49b, 50a, sob. 52b; 53b, 55a, 56a, 56b, 57a, 59b, 6ra, 62a, 63a. 63b, 64b, 65a, 68a, 69b, 70a, 7Ib, 72a, 73a, 74a, 77b, 78b, 79b, 80a, 81b, 82a, 82b, 83a, 83b, 84a, 84b, 87a; 87b, 88a, 90a, 92a, 94b, 95a, 25b, 98b, 100a, Ioob, Iorb and II Sa, Post.Colophonic: Post-Colophonic 1922. कल्पसूत्र सावचूरि स्वस्तिप्रदश्रीविधिपक्षमुख्याधीशाःसमस्तागमतत्त्वदक्षाः । श्रीभावतःसागरसूरिराजा जयन्ति सन्तोषितसत्समाजाः ॥ १ ॥ श्रीरत्नमालं किल पुष्पमालं श्रीमालमाहुश्च ततो विशालम् । जीयाद् युगे नाम पृथम् दधानं श्रीभिन्नमालं नगरं प्रधानम् ॥ १ ॥ प्रोएसवंशे सुखसन्निवासे प्राभाभिधः साधुसमा (मो) बभाषे। भाति स्म तज्ज्ञो भुवि सादराज-स्तदङ्गजः श्रीपुडसी रराज ॥ २ ॥ तस्यास्ति वाछूर्दयिता प्रशस्या कोऽलं गुणान् वर्णयितुं न यस्याः । याऽजीजनत् पुत्रमरिण प्रधानं लोलाभिधानं सुरगोसमानम् ॥ ३ ॥ जायाद्वयी तस्य गुणोघखानी चन्द्राउलिश्चान्यतमाऽथ जानी। विश्वम्भरायां विलसच्चरित्राः सुता अमी पञ्च तयोः पवित्राः ।। ४ ।। वज्रांग • दूदाभिध - हेमरान-चाम्पाभिधानोप्यथ नेमराजः । सुता च झांभूरपरा च सांपू तथा तृतीया प्रतिभाति पातू ॥ ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy