SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ 2 Ct. CLOSING: & COLOPHON : Ct. OPENING : CLOSING : (on f.160) OPENING: Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) श्रीमती जननी यस्य सुकीर्ते मायणः पिता । सायणो भोगनाथश्च मनोबुद्धी सहोदरी ॥ ६ ॥ यस्य बोधायनं सूत्र शाखा यस्य च याजुषी । भारद्वाजकुलं यस्य सर्वज्ञः स हि माधवः ॥ ७ ॥ स माधवः सकलपुराणसंहिताप्रवर्त्तकः स्मृतिसुखमापराशरः । परावरः स्मृतजगदीहिताप्तये पराशरस्मृतिविवृत्तौ प्रवर्तते ॥ ८ ॥ पराशरस्मृति: पूर्वर्न व्याख्याता नि (न्य ) बन्धुभिः । मयातो माधवार्येण तद्व्याख्यायां प्रयत्यते ॥ ६ ॥ तदेवमव्यायादी मूलवचने चातुर्वर्ण्याश्रमागतमित्याश्रमशब्देन बुद्धिस्था प्राश्रमचतुष्टयधर्माः परिसमापिताः ॥ छः । श्रीरस्तु | 256. पाराशरस्मृतिर्माधवीयटीका सहिता ॐ नमो महागणपतये सरस्वत्यै गुरुभ्यः । Same As At No. 254 Jain Education International प्रतएव कात्यायनः अनेकेभ्यो हि दत्तायामनूढायां तु तत्र वै । परागतश्च सर्वेषां लभते तदिमां तु ताः ॥ प्रथागच्छेत्तवोढायां दत्तं पूर्ववरो हरेत् । इति । अनूढायां यस्मै पूर्वं प्रतिश्रुताः स एव कन्यां XX X 289. नुमररणप्रदीपः श्रम् स्वस्ति श्रीगणेशाय नमः । शब्दानुमाभ्यामवगम्यमानमुमासहायं जगतामधीशम् । क्लेशाद्यपेते प्रणतार्त्तिनाशं भक्त्या महेशं परिचिन्तयामि ॥ १ ॥ महाराष्ट्रदेशे जनुर्यज्ञभूमी तटे पुण्यनद्यास्त्वधीतिस्तु काश्याम् । भवानीशपूजाविधौ दत्तचित्तो गुरुः शंकर: शंकरो यस्य सेव्यः ।। २ ।। श्रीमानायक पण्डितस्य तनयः श्रीभट्टदामोदरो वेदे धर्मनये पुराणनिचये न्याये तथा भारते । सन्मार्गपञ्चाननः, साहजलालदींद्र निकटे सरसूरिचूडामणिः ॥ ३॥ पुनः प्र[प]थूदके तीर्थे पञ्चभूता क्षणान्विते । मुक्तिकामनया स्थितां शिवं ध्यात्वा शिवोऽभवत् ॥ ४ ॥ ख्यातः पाखण्डागमदूषणेति निपुणः प्राचीन नव्य लिखनं बहुधा विचार्य, तत्सूनुनाऽनुमरणे For Private & Personal Use Only रचितः प्रदीपः । www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy