SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ APPENDIX OPENING: ( Extracts from important Manuscripts ) 227. शाङ्खायनसूत्र-भाष्यम् श्री गणेशाय नमः । ॐ श्री ऋग्वेदमूर्तये नमः । प्रोम् पुरुषस्य बुद्धिपूर्वकारिणोऽभ्युदयविः (?निः) श्रेयसमुपादित्सितं तच्च विशिष्टक्रियासाध्यं सा च वैदिकी क्रिया तान्या या काचित् । कुत एतत् । प्रमाणत्वाद् वेदस्य । कथं वेदस्य प्रामाण्यं, अपौरुषेयत्वात्, अर्थप्रत्यापकत्वात् बाधक प्रत्ययाभावात् । तत्प्रभवत्वाच्च कल्पस्य प्रामाण्यम् । स च कल्पः परितिष्यन्नप्रयोगरूपकस्योपदेशको ग्रन्थः । पदार्थ (र्थो)ह्यरूपोपदेशमात्रप्रयोजनो वैदिक एवायमर्थ इत्यम्युदयनिःश्रेयसाथिभिराहत्तव्यः सकलपुरुषार्थसिद्धये तस्यैतदादिमं सूत्रम् । छं । यज्ञ व्याख्यास्यामः । शाङ्खायनकसूत्रस्य समं शिष्यहितेच्छया । वरदत्तसुतो भाष्यमानन्तीयोऽकरोन्नवम् ॥ १।। इति शाङ्घायनसूत्रभाष्येऽष्टमोऽध्यायः समाप्तः । ॥१६०६ भाद्रपदकृष्णचतुर्दशीचन्द्रवासरे न स्माप्तः । शुभंभूयात् । CLOSING: COLOPHON: Post Colophonic 254. पाराशरस्मृतिर्माधवीयटीकासहिता Ct.OPENING: ॐ नमः श्रीगणेशाय नमः । अविघ्नमस्तु । वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तनमामि गजाननम् ॥ १ ॥ सोऽहं प्राप्य विवेकतीर्थपदवीमाम्नायतीर्थे परम् मज्जन् सज्जनतीर्थसङ्गिनिपुणः यत्ततीर्थाश्रयम् । लब्धामाकलयन् प्रभावलहरीं श्रीभारतीतीर्थतो, विद्यातीर्थमुपाश्रयन् हृदि भजे श्रीकण्ठमव्याहतम् ॥ २ ॥ सत्यकव्रतपालको द्विगुणधीस्त्यर्थी चतुर्वेदिनी, पञ्चस्कन्धकृती षडन्वयदृढः सप्ताङ्गसर्वसहः । अष्टव्यक्तिकलाधरो नवनिलः [?भः] पुष्यद् वरा[?दश] प्रत्ययः, स्मार्लोच्छ्रायधुरन्धरो विजयतां श्रीबुक्कणक्षमापतिः ।। ३ ।। इन्द्रस्यांगिरसोनलस्य सुमतिः से[?0]व्यस्य मेधातिथिः, धौम्यो धर्मसुतस्य वैन्यनृपतेः स्वोजानिमेगों तमिः । प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य प(पु)ण्यात्मनो यद्वत्तस्य विभोरभूत् कुलगुरुमंत्री तथा माधवः ॥ ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy