SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ [ १११ । OPENING 2038. वासवदत्ता-टोका पण्डितश्रीहर्षविमलगणिगुरुभ्यो नमः । पायाद् वो गोसहस्रण क्रीडन् गोपालको हरिः । प्रकाशदं तथा तेन भिन्दानोध्वान्तकुञ्जरम् ।। १ ।। x CLOSING : COLOPHON: Post-Colophonic: श्रीनारायणदीक्षित हरिपदद्वन्द्वारविन्दे रतं , सावित्री सुषुवे त्रिकर्मनिचयं श्रीविश्वरूपश्च यम् । तेनौद्धृत्य (द्धत्य) विवजितेन गुणिना संक्षिप्य नारायणी नाम्नीयं रचिता सदर्थखचिता व्युत्पत्तिवृद्धये सताम् ॥ १ ।। रूपभूतगुणक्षोणीयुते विक्रमवत्सरे। टीकां वासवदत्ताया निरमानारायणोऽग्निचित् ॥ २ ॥ इति श्रीदीक्षितनारायणविरचितायां वासवदत्ताटोकायां चतुर्थः प्रघट्टकः समाप्तः । समाप्तोयं ग्रन्थः । ____ संवत् १७३० वर्षे कार्तिकवदि १ दिने । श्रीभुजनगरे। पण्डितश्रीशान्तिविमलगणिशिष्य पंडितश्रीकेसरविमलगणिपठनार्थं लिखिता पं० । कनकविमलगणिना। 2039, विक्रमादित्योत्पत्तिकथा गूर्जरमण्डले साम्भ्रवती महिनद्योरन्तराले वन विद्यते । तत्र तामलिप्तर्षिस्तस्य पुत्री यशोमती । तस्या भर्त्ता ताम्रसेन राजा तयोः सांसारिकसुखमुपभुज्यमानयोः पुत्री मदनरेखा समुत्पन्ना। इतश्च राज्ञः शुद्धिर्जाता। पुत्रीगर्भ मालिनी गृहीत्वा गता राजा उभयभ्रष्टो जातः । न पुत्रो न पुत्री। ततो राजा नगर्यास्त्रम्बावती नाम यातम् । इति विक्रमादित्योत्पत्तिकथा सम्पूर्णा । गरिक रूपचन्द्र ण लि०। OPENING: CLOSING : COLOPHON: Post-Colophonic: OPENING: CLOSING: 2043. कमला-भारतीसंवादः ओं नम: श्रीभुवनेश्वर्यै। अथ कमलाभारत्योः संवाद्रं सादरं वदत । पर्यङ्कीकृतपाथो यदुनाथो मे मुदे भूयात् ।। १ ।। पयोधिप्रोद्भूते प्रसभमभितो भूप्रभृतयः , पतन्यघ्रिप्रान्ते प्रचुरतपसः शान्तमनसः । सुगन्धसम्बन्धावभिनवभवद्वासभवने , _प्रभावो भारत्या भृगुचरणचिन्हं हृदि हरेः ॥ २३ ॥ इति श्रीमधुसूदनभट्टविरचितः कमलाभारतीसम्बादः सम्पूर्णम् । COLOPHON: For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy