SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ [ ११० ] इति अभावे वरुणदृष्टान्तः । (f. 25) इति नियमे सिद्धकथा समाप्ता। (f. 26) इति जीवरक्षायां मन्त्रिदासीकथा । (f. 28) इति सत्यव्रते स्मरनन्दनकथा। (f. 30) इति अदत्तादाने दानप्रियकथा। (f. 31) इति चतुर्थव्रते मदनमञ्जरीकथा । (f. 34) इति परिग्रहप्रमाणे धर्ममतिकथा । (f. 35) इति श्री चन्द्रप्रभचरित्रादुरितं वा० श्रीरत्नलाभगणिना श्रीक्षमारङ्गगणीनां शिष्येण। OPENING : 2034 धम्मिल्लचरितम् अहम् । प्रों नमो वीतरागाय । बोधिबीजं सतां स्वान्तभूमौ वप्तुमना इव । योऽधाद् वृषं पदोपान्ते स श्रीमान् ऋषभः श्रिये ॥ १ ॥ x X X CLOSINO: वणोति सकला सम्पत् करुणाभाजनं जनम् । चरित्रं धम्मिलस्यात्र साक्षात् कुर्मः प्रतीतये ॥ १८ ॥ स श्रीनाभिनरेन्द्रनन्दनजिनः श्रेयांसि देयाच्चिरं , यस्थाम्ना त्रिजगत्पराभवकरं भूपं जिगाय स्मरम्। स्कन्धद्वन्द्वनिलीनकुन्तलततिव्याजेन चर्याक्षर न्यासं वैरिजयप्रशस्तिरमला तेनैव किं लक्ष्यते ॥ १ ॥ कविचक्रधरः श्रीमान् सूरिश्रीजयशेखरः । नाऽपि वेधविधातुं यत् कवित्वगणिनां विभुः ॥ ७ ॥ प्रबोधचिन्तामणिरद्भुतस्तथोपदेशचिन्तामणि रर्थपेशलः । व्यधायि यजैनकुमारसम्भवाभिधानतः सूक्तिसुधासरोवरम् । ८।। विज्ञाथितैस्तैः किल धम्मिलस्य प्रशस्यमेतच्चरितं वितेने । निपीयतां तत्र पवित्रपुण्यरसं सरस्यामिव भव्यलोकः ।। ६ ।। द्विषट्वारिधिचन्द्राङ्कवर्षे विक्रमभूपतेः । अकारि तन्मनोहारि पूर्ण गूर्जरमण्डले ॥ १० ॥ तत्र त्रीणि सहस्राणि तथा पञ्चशतानि च। ग्रन्था० ३५०० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy