SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ CLOSING: [ ७० ] इदं कवचमज्ञात्वा भजेद् यः पुरुषोत्तमम् । शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ।। इति सनत्कुमारतन्त्रे त्रैलोक्यमङ्गलं नाम कवचं समाप्तम् । COLOPHON : OPENING : CLOSING : COLOPHON: 1498. दत्तमहिम्नस्तोत्रम् दत्तात्रयं प्रपद्ये शरणमनुदिनं दीनबन्धु मुकुन्दं , निर्गुण्ये सन्निविष्टं पथि परमपदं बोधयन्तं मुनोनाम् । भस्माभ्यङ्गं जटाभिः सुललितमुकुटं दिक्पटं दिव्यरूपं , सिंहाद्रौ (ध्रौ) नित्यवासप्रमुदितममलं सद्गुरु चापि शीलम् ॥१॥ योऽधीते नित्यमन्त्रे स्तनचरणयोः स्तोत्रमत्यन्तगुह्य, कृत्वा स्वान्तं निजान्तं विमलतरमतिः स्यान्मुनीनां वरेण्यम् । कामक्रोधोऽहि(धाहि) मर्दी विदितपरपदो देवदत्तप्रसादात् नित्यं प्रेमार्थयुक्तं (क्तः) क्षपितकलिमलः शाश्वती स्वस्तिरूपम् ।।६।। इति श्रीपरमहंसपरिव्राजकाचार्य-श्रीमत्शंकराचार्य विरचितं दत्तमहिम्न सम्पूर्णम् । 1502. देवीक्षमापराध-स्तोत्रम् ॐ श्रीगणेशाय नमः। त्वं काली त्वं च दुर्गा त्वमसि गिरिभवा सिद्धि-लक्ष्मीः शिवा त्वं. त्वं माता कालरात्रिस्त्वखिलजनपदस्थानमुख्यकहेतुः । त्वं छिन्ना त्वं च तारा विकटितरदना मंगला हिङ्गला त्वं , सर्व मामापराधं रिपुदलदलने क्ष्मापहे चोग्र काली ।। १ ।। ___ य आश्विने मासि च शुक्लपक्षे काल्योत्सवे चाष्टमी (मि)शौरिवारे। श्रीचन्द्रदत्तेन कृतेन पद्यैः क्षमापराधान् कुरु चोग्रकाली ॥ ११ ॥ इति क्षमापराधस्तोत्रं श्रीचन्द्रदत्तेन कृतम् । संवत् १८६४ कार्तिकसुदि ५ मगनीरामेणालेखि अजमेरमध्ये सेठजीकस्य उपवनेषु । शुक्रवासरे। OPENING: CLOSING : COLOPHON: Post-Colophonic: 1515. पञ्चप OPENING: इति श्रीकृष्णविक्षिप्तमानसा रतिवजिताः । अनिर्वृत्ता लोकवेदे मुख्यास्ते श्रवणोत्सुकाः ।। १ ।। अनन्यमनसो मा उत्तमाः श्रवणादिषु । स मार्गद्वितये प्रोक्तो भक्तौ ज्ञाने विशेषतः ॥ ५ ॥ CLOSING : COLOPHON : इति पञ्चपद्यानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy