________________
Ct.-OPENING:
[ १२ ] मज्जाताः स्वकलाभिरौर्वरसुरान् सन्तर्पयन्तोऽनिशं , - न क्षीणाः कति वाक्सुधाश्रुतिधरास्ते निर्मलाः पण्डिताः । तत्रोकोन तथामृतांशुरुदभूत् क्षीराब्धिमित्थं हसन् ,
कीर्त्या योऽमलया हसेन जयतात् कोठाख्यवंशश्चिरम् ।। १२६ ।। भारत्या कुचकुम्भसम्भृतसुधासारैनिषिक्ता बहु
प्राप्तोच्छायविदग्धभूरुहवरा यत्रालवाले पुनः। स्वग्रन्थप्रसवैः सुगन्धिसरसैरुत्पादयन्ते मुदं ;
श्रीमद्भागवजो जयं स लभतां कोठान्वयः कीर्तिमान् ॥ १२७ । तत्रान्वये शुद्धतरेहकाख्यात् द्विजान्वयक्षीरमहोधिचन्द्रात् ।
सत्कीतिविद्योतितदिक्कलापात्, जनाईनोऽभूत् स्मृतिवेदसिन्धुः ।। १२८ तत्सूनुर्भीमनामा गुरिणगणगणनारम्भगण्याग्रगण्यो ,
य: पार्वत्यां च सूनुं व्यजनयदतलं यं मजीसंज्ञमीडयम् । तेनाब्जे (ब्दे) सप्तबाणेन्द्रियसुशशिमिते कृष्णपक्षे नभस्यस्यैकादश्यां कृतस्य स्वयमनुरचिता कुण्डदीपस्य टीका। १२६ ।।
श्रीगणेशाय नमः । विश्वेशं भूधराधीशदुहित्रङ्गिधारिणम् ।
वन्दे कर्पूरगौराभं शशिलेखाशिखामरिणम् ॥ १॥ नानासन्मुनिवाक्यसम्मतिमतः संदर्शनाय स्फुट ,
__टीका कर्तुमुपक्रमं प्रकुरुते सद्धीमसूनुर्मजी। सद्विद्यां गुरुपादपङ्कजरजःश्रीशांघ्रिसंसेवनात्
प्राप्य स्वप्रतिपादितस्य सुमतिः कुण्ड प्रदीपस्य च ॥ २ ॥ इह खलु सकलशिष्टाचारपरिपालनाय कविरिष्ट देवतानमस्काररूपं निर्विघ्नग्रन्थ परिसमाप्तिकामस्तावन्मङ्गलमाचरति__ इति श्रीद्विवेदी भीमसूनु-मजी कृता स्वकृतकुण्डदीपटीका समाप्ता ।
संवत् १८३० ना वर्षे माघमासे सिते पक्षे यमतिथौ मन्दवासरे मोरबी-म मामाजी श्री ५ देवकृष्णात्मज-जयरामानुज-धनेश्वर-गृहे लिखितं द्विवेदी दवे श्र केशवजीभवा धनेश्वरेण आत्मविलोकनार्थे । श्रीकल्याणमस्तु ।।
संवत् १८३० ना मार्गशीर्षमासे कृष्णपक्षे षष्ठी परं सप्तमी रविवासरे रात्रिगत घटी १० समये अस्मद्गुरु ओझा श्री ६ जगज्जीवन श्रीकृष्णस्मरणं स्वयमेव कुर्व(न् सन् श्रीजीना चरणारविन्द पामा ।।
201. कुण्डदीपिका-विशेषवचनानि
श्रीगणेशाय नमः। अथ कुण्डदीपिकायां विशेषवचनानि लिख्यन्ते - कुण्डकरणाशक्ती स्थण्डिलमाह-कुण्डाऽभावेति । तथा वायवीयसंहितायाम्
COLOPHON:
Post-Colophonic:
OPENING:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org