________________
[११]
OPENING: (on f. IoA.)
198. कर्मप्रदीपभाष्यम् xxxxxx द्वितीयः । इहामन्त्रणे हेयोपादेयविप्रविषयीणि वाशिष्टादिस्मरणानि सन्तीन्यतो नैतदुक्तं वक्ष्यति । च यतः इदं शास्त्रं गृह्यन्तेति । न चाप्युत्तमविप्रा संपत्ती व्याधिनव्यङ्गादिदोषदूषितान् विहायाऽऽयाम मन्त्रज्ञानपिति मन्त्रयेदिति शङ्कनीयम् ।
इत्यौपासनिकश्रीमच्चऋधरात्मजमिश्राशादि[त्य कृती कर्मप्रदीपभाष्ये तृतीयस्य षष्ठी कण्डिका ॥ Xxxxx दध्नाथ पयसा वा स्यात्, घृतमिश्रं पृषातकम् ।
___ होमकाले तु तस्याग्ने स्थानमुत्तरपूर्वतः ॥ अर्थतस्यासादनं किमिति चेत् ? कामिकत्वात् । अस्यावेक्षणार्थमिति Xxx
CLOPHON: (on f. I32)
CLOSING: on f. 134)
N-OPENING :
W.&.Ct.LOSING:
200. कुण्डदीपिका सटीका . कृतदितिजविनाशस्थापित: स्वर्जनेश: ,
स्वजनवितरिताशछिन्नविघ्नौघवंशः । हृतभवफरिणदंशस्तेजसोद्भासिताशः ,
स भवतु वरदेश: शर्मणे मे गणेशः ॥१॥ नत्वा श्रीविघ्नराजं तदनु सुगुरुपत्पङ्कजद्वन्द्वमीड्यं,
शश्वत्सद्गद्यपद्याद्यधिकतरसुवाश्लाध्यकल्लोलहेतुम् । नानाकुण्डानि सांगान्यहमपि सुगुरुज्ञातपूर्वाणि वच्मि ,
प्रख्यश्रीभीमसूनुः सुमति रभिमजी पुण्यनामा कवीन्द्रः ।। अस्ति श्रीवृद्धपूर्व नगरवरमिदं तत्र भीमद्विवेदी ,
पार्वत्यां य: स्वसूनुं व्यजनयदतुलं यन्मजीसंज्ञमेनम् । । तेनाऽयं कुण्डदीपः स्वमतिमनुकृत: सद्गुरूपासनाच्च ,
श्रीशः प्रोणातु तेनाप्यखिलजनपिता बालवातेव तातः ॥१२२। गुणबाणरसैकसम्मिते (१६५३), नृपतेविक्रमतः शुभवत्सरे । मधुमाससिताष्टमीतिथौ, मत्कृतिरस्तु समर्पिता शिवे ॥ १२३ ॥ इह निखिलविचारे न्यूनमन्यादृशं वा ,
यदधिकमखिलं तत् सर्वमार्य विचार्यम् । उपकृतिमपरेषां संविधातुं प्रवीणा ,
जगति कतिचिदस्मिन् नारदाद्याश्चरन्ति ।। १२४ ।। श्रीमन्मदानन्दपुरप्रकाशं विराजतात् पण्डितरत्नकोशम् ।। काश्यादितीर्थाभ्यधिकप्रकाशं यशोभिराब्रह्मपदं प्रकाशम् ।। १२५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org