________________
प्रस्तावना - शिलालेख - 25
सं.आसराजपुत्र सं.घेता ए बिहु मिली श्रीजेसलमेरुनगरि गढ उपरि | करावी । पउडसाण जाली १४ सुहणा देहरा उपरि कांगुरा अष्टापदइ बिभूमिक श्रीअष्टापदमहातीर्थप्रासाद कराव्या । सं. १५३६ वर्षे कराव्या । काउसग्गीया श्रीपार्श्वनाथनां बि कराव्या। बिहुं हाथिए सं.
लोद्रवपुरे शतदलकमलान्तःस्थो लेखः । फागुणसुदि ३ दिने राउलश्री देवकर्णराज्ये समस्तदेसना संघ मेलवी | घेता सं. सरसतिनी मूर्ति करावी । सं. १५८१ वर्षे मागसिरवदि १०. श्रीजिनचंद्रसूरि-श्रीजिनसमुद्रसूरिकन्हलि प्रतिष्ठा करावी श्रीकुंथुनाथ | रविवारे महाराजाधिराज राउलश्रीजयतसिंह तथा कुमरश्रीलणकर्णवचनात् | श्रीनिवासं सुरश्रेणिसेव्यक्रमं वामकामानिसंतापनीरोपमं । श्रीशांतिनाथ मूलनायक थपाव्या । चउवीस तीर्थकरनी अनेक प्रतिमा | श्रीपार्श्वनाथ अष्टापदविचालइ सं. बीदइ सेरी छावी । कुतना वड | माधवेशादिदेवाधिकोपक्रम तत्त्वसंज्ञानविज्ञानभव्याश्रमं ।।१।। भरावी । सं. घेतइ समस्त मारुयाडिमाहि रुपानाणासहित समकितलाडू | बंधाव्या । बारणा पउडसाण कराव्या । वेईबंध छज्जावलि करावी । | नव्यनीरागताकेलिकर्मक्षमं 'य(य)स्य भव्यर्भजे नाम संपद्रमं । लाह्या । सोनाने आषरे श्रीकल्पसिद्धांतनां पोथां लिखाव्यां। | कोहर एक कराव्या । गाइसहस १ जोडी घृत अत्र गुल रुत घणी वार | नीरसं पाप स्मर्यते सत्तम तिग्ममोहातिविध्वंसतापाश्रमं ।।२।। श्रीजिनसमुद्रसूरिकन्हां श्रीशांतिसागरसूरि आचार्यनी पदस्थापना | षट्दरसणब्राह्मणादिकनां दीधा । श्रीजेसलमेरुगढनी दक्षिणदिसइ घाघरा
| लब्धप्रमोदजनकादरसा(?)स्वधाम तापाधिकप्रमदसागरमस्तकामं । करावी । श्रीअष्टापदतीर्थइ बिहु भूमिकाए जगति करावी बिंब मंडाव्या। | बंधाव्या । देहरानी सेरीनइ घाघरा बे कु. श्रीजयतसिंहराउलनइ आदेसइ सं.घेताभार्या सं.सरसति, पुत्र सं.वीदा सं.नोडा, पुत्रिका धानू वीजू । | सं. वीदइ कराव्या । गउष करावी दस अवतार सहित लषमीनारायणनी
| घंटारवप्रकटिताद्भुतकीर्तिराम सं.नोडाभार्या सं. नायकदे सं. पूनी । सं. वीदाभार्या सं. अमरादे | मूर्ति गउखइ मंडावी ।।
| नक्षत्रराजिरजनाय लता(नीशप्रभा)भिराम।।३।। सं.विमलादे, सं. विमलादेपुत्र सं. सहसमल्ल सं. करणा सं. धरणा ।
| घंटापथप्रथितकीर्तिरमोपयाम नागाधिपः परमभक्तिवशात् सवाम । जिनो दशावतारोऽप्यवताररहितस्य तु । पुत्रिका हरघु मलषू हस्तू । सं. सहसमल्लभार्या सं. कुंरीपुत्र भोला
गंभीरधीरसमतामयमातंगमं श्रीषोडशजिनेंद्रस्य समियाय परीष्टये ।। १ सं.सवीरीपुत्र डाहा सं.करणा सं. कनकादेपुत्र षीदा । पुत्रिका शुद्धसम्यक्त्वधारित्वादावितीर्थकरत्वतः ।
मं(मार्त्यानतं नमत तं जिनपं निकामं ।। ४ ।। लाला, सं.धरणाभार्या धरणिगदे पुत्रिका वाल्ली । इत्यादि परिवारसहित सलक्ष्मीकः समायातो जिनो दातुमिव श्रियं ।। २
संसारकांतारमपास्य नाम कल्याणमालास्पदमस्तशाम । सं.वीदइ श्री शत्रुजय गिरनार आबूतीर्थ यात्रा कीधी । समकितमोदक
| लाभाय बभ्राम तवाभिरामं लोभाभिभूतः श्रितरागधूमः ।। ५ ।। घृत षांड साकरनी लाहिणि कोधी । श्रीजिनहंससूरिगच्छनायकनी मंडपादिकनी कमठा सं. सहसमा सं. करणा सं. धरणा कराविस्यइ |
कर्मणां राशिरस्तोकलोकोद्गमः संसृतेः कारणं मे जिनेशावमं । वर्षग्रंथिमहोछव करी अल्ली घर २ प्रतइ लाही । पांचमिना ऊजमणा | ।। इत्येषा प्रशस्तिः श्रीबृहत्खरतरगच्छे श्रीजिनहंससूरिपट्टालंकार
| पूर्णपुण्याढ्य दुःखं विधत्तेऽतिम कीधा। पांच सोनइया प्रमुख अनेक वस्तु ऊजमणइ मांडी । | श्रीजिनमाणिक्यसूरिविजयिराज्ये श्रीदेवतिलकोपाध्यायेन लिखिता चिरं श्रीकल्पसिद्धांतपुस्तक घणीवार वंचाव्यां । पांचवार लाष नवकार गुणी | नंदतु ।।
पर्ण(न) क्षमस्त्वां विना कोऽपि तं दुर्गमं ।। ६ ।। चारसो जोडी अल्लीनी लाहिणि कीधी । सं.सहसमल्ल श्रीशत्रुजयतीर्थद सूत्रधारमनसुखपुत्रसूत्रधारताकेन मुदकारि प्रशस्तिरेषा | कार्मणं निर्वृतेर्हतुमन्योऽसमः य(य)क्षराट्पूज्य तेनोच्यते निर्मम । यात्रा करी जूनइगढि राणपुर वीरमगाम पाटण पारकरि षांड आली | कोरीतं ।। ।। श्रीर्भवतु ।।
श्रीपते तं जहि द्राग् विधायोद्यम लाहणि करी घरे आव्या पछइ सं. वीदइ घर २ प्रतइ दस २ सेर घृत
दानीडाद्य मे देहि शं...प्रमं ।। ७ ।। लाह्या । अष्टापदप्रासादइ बिहु भूमिकाए जगतिना बारणानी चउकी
Jain Education International
For Private & Personal use only
www.jainelibrary.org