________________
24 - प्रस्तावना - शिलालेख
जिनसेनगणिचात्र चैत्येऽकार्षीद् बहूद्यमं ।
| तेन देवभवनं प्रतिष्ठितं राज्यवृद्ध्याखिलपापशुद्धये ।।५।। संवत् १५८३ वर्षे मागसिरसुदि ११ दिने श्रीजेसलमेरुमहादुर्गे सूत्रभृशिवदेवेन प्रशस्तिरुदकारि च ।।१।।
| वेदांकाधीदुवर्षे १४९४ शिशिरऋतुवरे माघशुक्ले च पक्षे राउलश्रीचाचिगदेवपट्टे राउलश्रीदेवकर्णपट्टे महाराजाधिराजAfter this is added in a different hand षष्ठ्यां वै शुक्रवारेऽश्विनिभ उदग्यान इंदौ तु मेषे ।
राउलश्रीजयतसिंहविजयिराज्ये कुमरश्रीलूणकर्णयुवराज्ये श्रीऊकेशवंशे प्रासादे क्रियमाणेऽथ बहुविधोपशांतये । भूपः श्रीवैरिसिंहः सुरवरभवनेऽकारयत्सुप्रतिष्ठा
श्री संखवालगोत्रे सं. आंबापुत्र सं. कोचर या । जिणा कोरंटइ विज्ञानं रचयामास जिनसेनो महामुनिः ।।२।। शुभं ।
मृत्विग्भिवेदविद्धिपतिभिरनिशं वंदितांघ्यब्जयुग्मः ।।६।। | नगरि अनद संखवालीगामइ उत्तंगतोरण जनप्रासाद कराव्या । आबू संवत् श्रीविक्रमार्कसमयातीतसंवत् १४९४ वर्षे भाटिके संवत् ८१२ | जीराउलइ श्रीसंघिसुं यात्रा कीधी । जिणइ आपणइ उदारगुणइ आपणा
प्रवर्तमाने महामांगल्यमाघशुदि ६ शुक्रवारे अश्विनीनक्षत्रे शुक्लाख्ययोगे घरनउ सर्व धन लोकनं देई कोरंटइ कर्णनामना लीधी । सं. कोचरपुत्र लक्ष्मीकान्तप्रासादस्य प्रशस्तिः ।
तीतलाख्यकरणे मेषस्थे चंद्रे महाराजाधिराजश्रीयादववंशीयराउल | सं. मूला, तत्पुत्र सं. रउला सं. हीरा। सं.रउलाभार्या सं. माणिकदे, स्वस्ति श्रीगणेशाय नमः । स्वस्तिश्रीजयोऽभ्युदयश्च ।।
श्रीजेतसिंह-राउलश्रीमूलराजराज-राउलश्रीदेवराज-राउलश्रीकेहरि-पुत्र सं. आपमा सं. देपमल्ल। सं.आपमालभार्या कमलादे, पुत्र सं. ददातु वः स देवेशः शंखभूषणभूषितः ।
राउल श्रीलक्ष्मण-तत्पद (पूर्वाचलप्रचंड मातंडायमान- पेथा सं. भीमा सं. जेठा । सं.पेथाभार्या पूनादे, पुत्र सं. आसराज निपतंती दिवो येन केन मंदाकिनी धृता ।।१।।
महाराजाधिराजश्रीवेरसिंहेन सर्वकामसियर्थ श्रीलक्ष्मीकांतप्रीत्यर्थ | सं. मुंघराज, पुत्रिका स्याणी। सं.आसराजद श्रीशनुंजयमहातीर्थ सलिलनिधिसुधाया हत्सरस्यां वगाढो पंचायतप्रासादः प्रतिष्ठितः ।
श्रीसंघसहित यात्रा करी आपणा वित्त सफल कीधा । सं.आसराजभार्या लवणिमजलभाजि स्वेष्टकांताविनोदः । प्रासादसत्कूपसरःप्रतिष्ठा विधापिता येन यदूत्तमेन ।
चो. सं. पांचापुत्री गेली जिणइ श्रीशचंजय गिरनार आबूतीर्थ यात्रा विकचकुचसरोजे मंजु गुंजन् षडंघ्रिः प्रजाः सुखेन प्रतिपाल्यते यः षड्दर्शनाधारपरः स जीयात् ।। १ ।।
कीधी । श्रीशत्रुजयादितीर्थावतारपाटी करावी । सतोरण सपरिकर सजलजलदनील: पातु वः शार्ङ्गपाणि: ।।२।। पौर्वरमीभिः खलु भूमिपालैः व्य(य)स्मारि यद्यद्भुवि ।
श्रीनेमिनाथनां बिंब भरावी श्रीसंभवनाथनइ देहरइ मंडाव्या । श्रीमजेसलमेरुनाम नगरं पृथ्व्याः परं मंडनं | मत्वैव तत्कार्यसमर्थमेनं श्रीवैरिसिंह व्यदधाद्विधाता ।।२।।
समस्तकल्याणकादिक तपनी पाटी सैलमय करावी । सं.आसराजपुत्र भोग्यं यादवभूभुजामिव नवं चारु स्वभतुर्वयः । शुभं भवतु ।
सं.घेता सं. पाता । सं.षेतइ सं. १५११ श्रीशत्रुजयगिरनारतीर्थइ शूरैर्यादववंशजेरुपचितं स्वाकारशुद्धैर्नृपैश्री...पंचालीसाल्हासुतशिवदासभाटीदेपासुतभोजा.....
श्रीसंघसहित यात्रा कीधी। इम वरसइ २ तीर्थयात्रा करता सं. १५२४ नानावित्तवणिग्विशां विजयतेऽजेयं परेस्तञ्चिरं ।।३।।
तेरमी यात्रा करी श्रीशत्रुजय ऊपरि छ अरी पालता सम्राट् श्रीजेत्रसिंहो यदुकुलजलधिप्रोल्लसत्पावणेदु
श्रीआदिनाथप्रमुखतीर्थकरनी पूजा करता छद्रुतप करी बिलाष नवकार . स्तत्सूनर्मूलराजो जगति सुविदितो देवराजो नृराजः ।
अष्टापदप्रासादस्य प्रशस्तिः ।
गुणी चतुर्विधसंघनी भक्ति करी आंपणा वित्त सफल कीधा ।। वली तवंशे यादवेंद्रः समभवदसको केहरिस्तत्तनूजः
। स्वस्ति ।। श्रीपार्श्वनाथस्य जिनेश्वरस्य प्रसादतः संत समीहितानि । | चोपडा सं. पांचापुत्र सं.सिवराज सं.महिराज सं.लोला संघवीलाषण, श्रीमद्रामाभिरामः समजनि तनयो लक्ष्मणो लक्ष्मणेशः ।।४।। श्रीशांतिनाथस्य पदप्रसादाद्विजानि नश्यतु भवेच्च शांतिः ।। १ ।। पुत्रिका सं.गेली । सं.लाषणपुत्र सं.सिषरा सं.समरा सं.माला सं.महणा लक्ष्मणस्य तनयो विराजते वैरिसिंह इति विश्रुतः सदा ।
सं.सहणा सं.कुंरा प्रमुखपरिवारसहित चो.सं.लाषण संखवाल
Jain Education International
For Private &Personal Use Only
www.jainelibrary.org