________________
16 - प्रस्तावना - संस्कृत प्रस्तावना
(सी.डी.दलाल के सूचीपत्र से उद्धृत श्री लालचंद भगवानदास गांधी लिखित)
संस्कृत प्रस्तावना प्रत्रपुस्तकरवान्वेषिणः प्राज्ञवतंसाः !
प्रमोदं प्राप्नुवन्तु प्रतिभावन्तो भवन्तोऽद्याद्ययावदप्रकाशितरहस्यस्य प्रचुरप्रयासेनाप्यप्राप्यदर्शनस्य गुप्तिगुप्तजीर्णविशीर्णलुप्तावशिष्टस्य जेसलमेरुदुर्गस्थजनभाण्डागारीयदुष्पापग्रन्थरत्नसङ्ग्रहस्य प्रारम्भप्रान्तोल्लेखाधुपेतसूचिपत्रसमीक्षणेन ।
प्रत्यक्षीकृत्य चैतत् समर्पयन्तु सहस्रशो धन्यवादान् विद्याविलासिने साहित्यसागरसमुल्लासनचन्द्राय महाराजाय श्रीमते सरकारसयाजीरावगायकवाडमहोदयाय; यत्प्रसादप्राभाराद् भारतवर्षेऽद्वितीयस्य पाश्चात्यैरेतद्देशीयेश प्रभूतैः प्राशपुङ्गवैशिरादहमहमिकया दिदृक्षितस्यादृष्टाज्ञाताश्रुतपूर्वप्राचीनपुस्तकरत्नानामगारस्यापि रहस्यमेतदात्मसात् कर्तुं सम्प्राप्तोऽयं शुभोऽवसरः ।
प्रसिद्ध्यर्थ सत्वरमभिलषितस्याप्यस्य विलम्बेऽवारितप्रसरोऽतर्कितोऽनिष्टनिघ्र एव कारणम् । श्रीमतां महाराजानां समाज्ञया येन साहित्यसमुपासकेन दुर्गममपि जेसलमेरुदुर्ग गत्वा १९१६ तमख्रिस्ताब्दस्य नवममासादेतत्सूचिसङ्कलनकार्य प्रारभ्य सततप्रयासेन तस्यैव वर्षस्य द्वादशमे मासि पूर्णमकारि: हन्त ! एम्. ए. इत्युपाधिविभूषितः साक्षररलं स डाह्याभाईतनुज चीमनलालदलालमहाशयोऽघटितघटनाघटकस्य दुर्विधेर्वशादेतदसञ्जमेवानाधारमिव मुक्त्वा १९१८ तमख्रिस्ताब्दस्य दशमे मासि दिवं गतवान् ।
यशःशेष एव दलालमहाशयो यद्यप्येतत्सृचिसङ्कलनानन्तरं पादोनवर्षद्वयं यावत् स्वजीवनमधारयत्, तथाप्यन्यान्यकार्यव्यापृततयाऽन्त्यावस्थायां प्रकृतेरस्वास्थ्यादिना चैतविषयकं किमपि विशिष्टं निवेदनं नोलिलेख, न च मुद्रायन्नाहा शुद्धां प्रतिकृतिं कर्तुं कारयितुं वा प्राभवत् । स्वस्मृतियोग्यो य उलेखो यथाकथशिदनेन तत्र त्वरयाऽकारि, तस्यापूर्णरूपा कतिचित्पत्रविरहिता का प्रतिकृतिस्तत्स्वर्गमनाद् वर्षद्वये व्यतीते जातायां मत्रियोजनायां मयाऽवालोकि । अव्यवस्थितायां च तस्यां प्रतिकृती प्रथमतोऽप्यस्पष्टरूपाणि तदक्षराणि विशेषतो दुर्बोधान्यतिकृच्छ्रेण वाच्यान्यभवन् । ज्ञातपरिस्थितिरहं तभाण्डागारस्य स्वयं समीक्षणमकृत्वाऽस्य प्रकाशनं दुष्करं प्रचुरपरिश्रमेण विलम्बेन च साध्यमज्ञासिषम्, किन्तु तद्भाण्डागारस्य दर्शनं ततोऽपि दुर्घटं व्यचारयम्। ततः एम्. ए. एल.एल.बी. १. श्रीमान् सी.जी. दलाल संपादित गायकवाड ओरिएंटल सीरीश, सेन्ट्रल लायब्ररी, बडोवरा बारा ईसवी सन् १९२३
में प्रकाशित 'जैसलमेर जैन भांडागारीयग्रन्थानां सूचीपत्रम् से उद्धत
पदाङ्कितस्याचिरादमरालयमुपेयुषः जे. एस. कुडालकर (क्युरेटर ओफ स्टेटलाईब्रेरीझ) महाशयस्य प्रेरणया पूर्वोक्तप्रतिकृत्येतस्ततो यत्किञ्चित्प्राप्तान्यसामग्र्या च प्रस्तुतकार्ये प्रायतिषि ।
हंसविजयसमभिख्येन जेनमुनिना वि. सं. १९५० वर्षे (१८९४ ख्रिस्ताब्दे) जेलसमेरुदुर्ग चातुर्मासस्थितिरक्रियत, तदा तेन मुनिवर्येणैतद्भाण्डागारस्यका सूचिः सङ्कलिताऽऽसीत्, कतिपयादर्शपुस्तकानां प्रतिकृतयश्चाकार्यन्त । गवेषिताऽपि सा सूची न लब्धा, तथापि तस्य मुनिवर्यस्यात्रत्यजेनज्ञानमन्दिरस्थाः काश्चन पूर्वोक्ताः प्रतिकृतीळलोकयम् ।।
जेनश्वेताम्बरकोन्फरन्ससंज्ञकसंस्थया १९०४-५ ख्रिस्ताब्दे हीरालाल हंसराज इत्याद जेनपण्डितं प्रेष्यास्य बृहद्भाण्डागारस्य शतद्वयाधिकसहस्रद्वयग्रन्थानां सूचिपत्रमकार्यत, यञ्च तयैव संस्थया प्रकाशितायां जेनग्रन्थावल्यामविश्वसनीयत्वेन नैकवारं निरदेशिः तदित एव कालान्तरेणोपलब्धम् । दलालेन () एतादृक्कोष्टके क्वचिदस्य क्रमाङ्को दर्शितो दृष्टिगोचरीभवति । मुम्बापुरीराजकीयनिदेशात् प्रो. श्रीधरभाण्डारकरश्च तदेव (१९०४-५ ख्रिस्ताब्दे) जेलसमेरौ गतवान् । तद्यात्रासम्बन्धि भाण्डागारदर्शनविषयक च स्वानुभूतं तेन महाशयेन १९०४-५,५-६ ख्रिस्तवर्षीये रीपोर्ट-नामकपुस्तके प्रकाशितम्, तदपराणि च प्रो. पिटर्सनादिकृतानि रिपोर्ट-क्योटलोगसंज्ञकानि पुस्तकानि मयाऽस्मिन् कार्य ग्रन्थपरिचयादावुपयोजितानि, तानि तत्तत्स्थले संक्षिप्तसंज्ञया समसूच्यन्तः तत्सङ्केताभिज्ञानं त्वन्यत्राकारि ।
एतत्सूचिपत्रदर्शितानां भाण्डागाराणां स्थापन-संरक्षण-संवर्धनादिना विहितस्वपरोपकाराणां जैनाचार्यमुनि-गृहस्थानामितिवृत्तप्रतिपादका जेसलमेरुदुर्गीयनृपाणां च सम्बद्धा दलालसङ्गहीता ये केऽपि शिलालेखा मयेह दृष्टास्ते चात्र परिशिष्टे समुपवेशिताः । १,२,३,४,५,१३ परिशिष्टदर्शिता लेखा यद्यपि प्रो. श्रीधरभाण्डारकरेण स्वपुस्तके (रि०२, पृ० ९३-९७) दर्शितास्तथापि न ते परिपूर्णा यथास्थिताश्चेति सूक्ष्मदर्शिभिर्द्रक्ष्यते । १-२-३-५-६-१९-२०-२१-२२ परिशिष्टप्रदर्शिता लेखास्तु दलालेन यथाप्रतिच्छन्द (Impression) सङ्घहीता आसन् । तेषामन्येषां च लेखानां प्रतिकृतिं सावधानतयाऽतिपरिश्रमेणाकार्षम्, यथायुक्तं चेतान्यवेशयम्, एषामुपयुक्तता त्वग्रे प्रतिप्रसङ्गं प्रादर्शयम् ।
प्रो. श्रीधरभाण्डारकरेण स्वकीये पुस्तके (रि० २, पृ० १०) दशानां जेलसमेरुपुस्तकसङ्ग्रहाणां नामावल्युदलेखि । दलालेन तु निम्ननिर्दिष्टानां चतुर्णामेव जैनपुस्तकभाण्डागाराणां पुस्तकान्यत्र संसूचितानि; अन्येषां तु विशेषमहत्त्वरहितत्वादथवा श्री. भाण्डारकरेण तद्विषय उल्लिखितत्वादुपेक्षाऽक्रियतेति सम्भाव्यते ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org