________________
प्रशस्त्यादिसंग्रहः। श्रीमच्छीजिनलाभसूरिगणभृत् तुल्यप्रतापोधुरे ।
कान्ते श्रीजिनचन्द्रसूरिमुनिपे धर्मेशतां बिभ्रति ॥५॥ सूरिश्रीजिनभक्तिभक्तिनिरताः श्रीप्रीतितः सागरा
स्तच्छिष्यामृतधर्मवाचकवराः सन्ति स्वधर्मादराः । तत्पादाम्बुजरेणुराप्तवचनस्मर्ता विपश्चित् क्षमा
कल्या गः कृतवान्मुदे सुमनसामेतच्चरित्रं स्फुटम् ॥६॥ उत्सूत्रमिह यदुक्तं मोहात् तदुरितमस्तु मे मिथ्या । यदवापि पुण्यमस्मात् तुष्यतु सकलोऽपि तेन जनः ॥७॥ इति परमपवित्रं श्रीयशोधरनरेन्द्र चरित्रम् ॥
[783] अन्तः-जिनातिशय-यक्षाख्य(१३३ ४)वत्सरे विहिता कथा ।
ग्रन्थेन द्वादशशती चतुर्विंशति(१२२४)संयुता ॥
श्रीमालज्ञातीयहरदे[व]भार्या यामीनाम्न्या स्वश्रेयसे श्रीशालिभद्रचरित्रं श्रीसोमसुन्दरसूरीणामुपदेशेन लेखितम् ॥
[ पश्चात्कालीनोऽयमुल्लेखः-] संविग्नेनान्तिषदा तपगणपतिविजयसेनसूरीणाम् । श्रीरामविजयकृतिना चित्कोशे प्रतिरियं मुक्ता ॥
786] अन्तः-संवत् सिद्धि-रसाष्टैक(१८६८)प्रमिते मार्गशीर्षके ।
मासे हि कृष्णपक्षे च दशम्यां चरितं कृतम् ॥१॥ श्रीजिनहर्षसूरीणां राज्ये रम्ये प्रवर्तते । प्राकृतात् संस्कृत रम्यं कृतं च जयकीर्तिना ॥२॥ श्रीमत्खरतरगच्छे कीर्तिरत्नाश्च सूरयः । तच्छाखायां सुजाता हि पाठकाः सुखलाभकाः ॥३॥ तेषां शिष्याः महादक्षा जिनहंससुवाचकाः । तेषां शिष्याः सदाचाराः श्रीमन्माणिकयमूर्तयः ॥४॥ महोपाध्यायपदवीधारकाश्च जितेन्द्रियाः । तच्छिष्याः भावहर्षाश्च महाविद्याधरा वराः ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org