________________
प्रशस्त्यादिसंग्रहः ।
[ ८१
सं० १५२३ वर्षे पौ० शु० १२ दिने सिद्धपुरनगरे शिवहर्षगणिशिष्येण
लिखिता ॥
[721]
अन्तः - संवत् १५३५ वर्षे फाल्गुनकृष्णनवमी- भौमेऽद्येह श्रीमहीशासनपुरे राजश्रीसी हाजीविजयराज्ये पण्डितचन्द्रयशोगणिशिष्यवर्गाणां महात्मा (त्मनां ) महासतीनां च कथनार्थं लिखिता आचार्यविश्वनाथेन ॥ ग्रन्थाग्रम् १३६० । शुभं भवतु, कल्याणमस्तु सर्वेषां सपरिवाराणां समस्तचतुर्विधसंघस्य च । लेखक - पाठकयोः कल्याणम् ॥
[735] अन्तः - अणहिल्लाभिधे रम्ये पत्तने पुण्यतास्पदे । ढण्डेरपाटके हृद्ये निष्पापवसतौ स्थिताः ॥ १ ॥
सत्पक्षे पूर्णिमापक्षे गच्छे गौरवसंश्रिताः । वादशाः समजायन्त श्रीविद्याप्रभसूरयः || २ || तत्पट्टभूषणं श्रीमल्ललितप्रभसूरयः । ललितं वचनं येषां पीत्वा को न मुदं दधौ ॥३॥
तत्पट्टतोयजादित्यो विनयप्रभसूरिराट् ।
विनेतुं जन्तुकर्माणि देशनायोद्यतोऽभवत् ||४|| तत्पमण्डनं श्रीन्महिमाप्रभसूरयः । जज्ञिरे महिमा येषामद्भुतः केन वार्यते ॥५॥
Jain Education International
तत्पद्यथाबुद्धि श्रीभावप्रभसूरिराट् । कृतवानिदमाख्यानं श्रोतॄणामिष्टसिद्धये ॥ ६ ॥ द्वयष्टाश्व-भू (१७८२)मिते वर्षे ज्येष्ठाद्यशुक्लपक्षके । पञ्चम्यां भूमिभूवारे पूर्णतामिदमाप्तवान् ||७||
इति श्री फाल्गुन चतुर्मासकञ्याख्यानं संपूर्णम् ॥ [739] अन्तः — श्रीहीरविजयगुरुपट्टे श्री विजयसेनसूरीन्द्राः । तेषां स्वच्छे गच्छे विबुधश्रीराजसागरकाः ॥१॥ तेषां शिष्यभुजिष्यो निजमत्यनुसारतश्च माहात्म्यम् । मौनस्यैकादश्याश्चकार रविसागरो विबुधः ||२॥
प्रशस्ति ११
For Private & Personal Use Only
www.jainelibrary.org