________________
७२]
आ० श्रीविजयक्षान्तिसूरीणां हस्तप्रतिसंग्रहे
श्रीगूर्ज रेन्द्रकर्णोद्घोषितमलधारिविशदवरबिरुदः । श्रीअभयदेवसूरिनिरीहचूडामणिरदीपि ॥२॥ श्रीहेमचन्द्रसूरिस्तच्छिष्यो ग्रन्थलक्षकर्ताऽभूत् । श्रीगूर्जरजयसिंह क्षितिपतिनतचलननलिनयुगः ॥३॥ मुनिचन्द्रसूरि-हरिभद्रसूरि-नरचन्द्रसूरयः सर्वे । तेषामन्वयतिलकः सूरिः श्रीतिलक इत्युदीरितः ॥४॥ तस्यास्मि प्रियशिष्योऽहं सूरिः श्रीराजशेखरः । विद्वत्प्रसादतो ग्रन्थग्रथनारब्धपौरुषः ॥५॥ सोऽहं मोहतमःस्तोमविहस्तजनदीपिकाम् । पञ्जिकां रचयामास विनेयजनरञ्जिकाम् ॥६॥ दोषः कश्चन योऽत्राभून्मम प्रातिभमान्यतः । दूरे कार्यः स धीमद्भिः कुणिर्ममतां मयि ॥७॥ पुष्पदन्ताविमौ दीपौ यावद् द्योतयतो जगत् ।
तावन्नन्द्यादयं ग्रन्थो विदग्धजनवल्लभः ॥८॥
समाप्ता पञ्जिका ॥ संवत् विष्टप-शिपिविष्टदृष्टि-विशाखमुख-शिशिराभीशुपरिमितपरवाणी (१६३३) वैशाखवदि ११ वासरे रविवारे । श्रीमद बहत्खरतरगच्छाधीशश्रीजिनभद्रसूरिपदकुमुदचन्द्र-श्रीजिनचन्द्रसूरिभूरिगुणमणिसमुद्रश्रीजिनसमुद्रसूरिपट्टोदयाचलचूलालंकरणहंसश्रीजिनहंससूरिराजानां शिष्यमुख्य-श्रीपुण्यसागरमहोपाध्यायपदपुण्डरीक चञ्चरीकेण पद्मराजमुनिना लिखितेयं स्ववाचनाय । श्रीमज्जेसलमेरुमहादुर्गे । श्रीरस्तु ॥
[606] अन्तः- पण्डित श्रीरूपचन्द्रगणिभिर्विरचिता, शोधिता च श्रीपण्डितश्रीचन्द्रगणिभिः वृत्ति-अन्त:--श्रीहीरविजयसूरीश्वरा बभूवुर्जगत्त्रयोविदिताः ।
तद्वाचका महोदयराजः श्रीभानुचन्द्राह्वाः ॥१॥ जयन्तु ते वाचकभानुचन्द्राः अभ्यस्तसद्वाङ्मयवीततन्द्राः । ये मानसे हंसतया बभूवुरकब्बरक्षोणिपतेः सुभूपतेः ॥२॥ श्रीभानुचन्द्रामलपट्टचारुप्रासादशृङ्गार्जुनकुन्तकल्पाः । ते सन्तु चारूदयचन्द्रसन्तः सुखाय नः सूरिकलालसन्तः ॥३॥ सर्वार्थसार्थाकृतिकामधेन्वाः यस्य प्रसादाद् गुणचक्रधाम्ना । पत्रिंकि कायाः किल रूपचन्द्रो वृत्तिं चकारोदयचन्द्रशिष्यः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org