________________
प्रशस्त्यादिसंग्रहः।
[४३ श्रीमन्मण्डपमेरुमौलिमुकुटप्रायं जिनस्यास्पदं
निर्मायोऽद्भुतजैनबिम्बमतुलं संस्थापितं येन वै । श्रीशत्रुञ्जय-वतादिशिखरे यात्रा कृता सोत्सवं
श्रीमदर्बुदशैलराजशिखरे लब्धा प्रतिष्ठा भृशम् ॥२॥ वृद्धतपावरगच्छे स्वच्छे श्रीगगनोपमे । सद्वृत्ता श्रीगुरुचन्द्राः लब्धिसागरसूरयः ॥३॥ निशम्य तेषां सहजोपदेशं तस्याङ्गजेनाशु विवेकसेकतः । स्वपितृपुण्याय विचक्षणेन श्रीसोनपालेन नरोत्तमेन ॥४॥ स्मृत्वा स्वपितुर्वचनं मेघातनयेन सोनपालेन । जिनमतसक्तग्रन्थश्रीकोशो लेखयांचक्रे ॥५॥ गुणसागर-चारित्रगणी कृतसदोद्यमे । मातृ-लेश्या-व्रत-ब्रह्ममिते(१५६८) वर्षे च कार्तिके ॥६॥ वरतरसुवर्णरुचिरो निरस्तदौर्गत्यसंभवत्क्लेशः । श्रीसिद्धान्तः सत्कोशः नन्द्याद् भूमण्डलं यावत् ॥७॥
इति सुखमस्तु ॥
[89] अन्तः-महोपाध्यायश्री १०८ श्रीशुभविजयगणि-तच्छिष्यमहोपाध्यायश्री १०८ श्रीहितविजयगणि-सं० १८३० वर्षे पोससुदि २ दिने वारबुधे प्रभातसमये स्वकीयवाचनाय श्रीपाल्हण पुरे ग्रं० ६००० ॥ श्रीरस्तु । कल्याणमस्तु ।
[90]
अन्तः सं० १५५५ वर्षे तपागच्छनायकश्रीहेमविमलसूरिविजयमानराज्ये ऊपहरावास्तव्यप्राग्वाटजातिशृङ्गार श्रे० राउलभार्यागउरी-पुत्ररत्न सं० देधरभार्या--सं० सलखूसुतसं० अदाभगिनी-भातृमं० नपादिकुटुम्बयुतेन स्वश्रेयसे पूज्याराध्यपं० सत्यरत्नगणिशिष्यपं० सुन्दरसत्यगणीनामुपदेशेन श्रीकल्पसूत्रं लिखापितम् ॥
[94] अन्तः-इति श्रीकल्पसूत्रं संपूर्णम् । सूत्रसंख्या १२१६ । टबो ३४३६ ॥
अक्खरमत्ताहीणं जं किंचि पढियं अयाणमाणेणं ।।
तं खमह मज्झ सयं जिणवयणविणिग्गया वाणी ॥१॥
संवत् चन्द्र-शर-मुनि-चन्द्र(१७५१) वर्षे मासअश्विनवदि ७ सप्तम्या भृगुवासरे श्रीरामपुरादुर्गे पण्डितश्रीरामविमलगणि-तच्छिष्यपण्डितज्ञानविमलगणिशिष्यपं० मोहनविमलेन लिपीकृतम् ॥ यादृशं० ॥ अज्जा श्रीरतनाजीवाचनार्थम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org