________________
Jain Education International
प्रशस्त्यादिसंग्रहः ।
अब्बुयगिरिम्मि सिरिनेट - विमलजिणमंदिरे करावेउं । मंडवमई व विम्हयजणयं पुरओं पुणो तस्स ॥४०॥ विलसिरकरेणुयाणं सर्वसपुरिसोत्तमाण मुत्तीओ । विहियं च संघभत्ति बहु [ पु]त्थय - वत्थदाणेण ॥ ४१ ॥ निच्चपि महामइणो तेण कयत्थीकओ धुवं अप्पा | अह सविसेस सजणणी-जणयप्पाणं सुकयरुइणो ॥ ४२ ॥ निरुवमसरस्सईवर पहावउवलद्भवंछियत्थस्स । दुन्नयतमभररविणो नयप्रहासारहि सिरोमणिणो ॥ ४३ ॥ नर-नारि करि तुरंगम-रयणापरिक्खा विहाणदक्खस्स । अन्भत्थणाए सिरिपुहइवालसचिव हिरायस्स ॥ ४४ ॥ सिरिचन्द सूरिगुरुपयप उमायर पुव्वसरणअणुहावा । संमाणहिगय सत्थविसेसेण वि अप्पमइणा वि ॥ ४५ ॥ हरिभदसूरिणा सव्वदेव गणिविहियसंनिहाणेण । पुण्वक इंदपरम्परविरइयगंथेऽवलोउं ॥ ४६ ॥ अणहिलवाडयपुरे सिरिकुमरप्पाल एवरज्जम्मि । सिरिमल्लिनाहपहुणो सिरिभिस्सयगण हरजुयस्स ॥४७॥ कह कहवि समक्खाओ लेसेण इमो तइयपत्थावो । तत्तो महापसायं काऊण महोवरिं सुयणा ॥ ४८ ॥ जं किंचि मए अणुचियमुवइट्टं सुज्झवेह तमसेसं । हि दियरस उदये अवयासो तिमिरनियरस्स ||४९|| सिरिमल्लिनाहचरिए हरिभदमुणी सरेहिं पविरईए । परमपयं तो तइओ पत्थावो संपवक्खाओ ॥ ५० ॥ श्रीमल्लितीर्थाधिपसच्चरित्रप्रस्तावदीपं विशदं हृदीमम् । भव्याः कुरुध्वं स्वतमस्ततीनां यद्यस्ति विच्छेद मतिस्तदानीम् ॥५१॥छ ।
जाव ससी जाव रवी निययपयावेण पयडए भुवणं । ता मल्लिनाह जिणवरचरियमिणं जयउ जीयलोए ॥ ५२ ॥ यस्यांद्वियनखमणिमयूखसंक्रान्तसुरपतिश्रेणी । निजलघुतामिव कथयति जयत्वसौ मल्लिजिननाथः || ५३ ॥ उद्यल्लक्षणशास्त्र संचयनिधीन् सद्धर्ममुद्राधीन् सिद्धान्तैकसहस्रपत्रतरणीन् सद्वादिचूडामणीन् ।
For Private & Personal Use Only
[ ३५
www.jainelibrary.org