SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । यदीक्षा सुकृतोदयेन कृतिनां दाक्षायणीनायक ज्योत्स्नेव प्रमदं विकाश्य कुमुदं दूरे रजांस्यस्यसि (ति) | संतापं हरते गुणौघमनघं दुग्धोदधिं वर्धय त्यस्मात् संवरवीचिसंशयवशान्मुक्तात्मलाभो भवेत् ॥ १०॥ सिंहस्यापि लघोः क्रमेण भविता शौर्यं करीन्द्रापहं बालस्यापि खेर्महः प्रतिदिनं दृष्टं प्रतापावहम् । एवं ज्ञानदृशा विभाव्य वयसि स्वल्पेऽपि तैः श्रीमतां येषां शीलगणाभिधैः स्वगुरुभिश्चक्रे पदस्थापना ॥११॥ तेषां चिरं गच्छपतित्वभाजां श्रीमानतुङ्गाभिघसूरिराजाम् । शिष्या बभूवुर्गुण [ रत्न] रत्नाकरा वृत्तधरा धरित्र्याः (१) ॥१२॥ तेषु श्रीमलयप्रभाख्यगणभृद् गच्छाधिराजोऽजनि Jain Education International ज्ञानोदयशैलशृङ्गसुभगोऽनुल्लड्यमानोन्नतिः । ख्यातो यः सह शेषसूरिभिरिह स्वीयैः क्षमामण्डले सूर्यो द्वादशमूर्तितामधिगतो भव्याम्बुजोद्बोधकः ॥ १३ ॥ एवं गुरुपर्व्वक्रमसंबन्धे जयति वीरजिनतीर्थे । श्रीमानतुङ्गगुरुभिः कृते जयन्त्या महासत्याः ॥ १४ ॥ प्रश्नोत्तरप्रकरणे परिवाराभ्यर्थने स्वगुरुभक्त्या । अतिसक्तधर्मचन्द्राभिधगणिना भागिनेयेन ॥ १५ ॥ भणितैः श्रीमलयप्रभसूरिभिरेषा विचित्रदृष्टान्तैः । संवेगाय यथामति जगति जयन्तीकथा प्रथिता ॥ १६ ॥ हंसोऽयं गगने प्रभातमुखतः क्रीडासरस्यन्वहं यावत् सान्द्रतमिस्रशैवलमलं दूरेऽत्युदस्य क्षणात् । धत्ते सर्वदिशां मुखाम्बुजवने संचारलीलायितं संतोषं सुधियां ददात्वविकलं तावज्जयन्तीकथा ॥ १७॥ दिव्यश्रीसदनं सदा क्षितिघराधारः मुखस्यापदं क्षोणीमण्डलमण्डनं सुविदितः प्राग्वाटवंशोऽस्ति सः । यत्र छत्रपरम्परावतिता संप्राप्य पर्वस्थिति जायन्तेऽद्भुतमत्र वाञ्छितफलैः सौहित्यभाजो जनाः ॥१॥ For Private & Personal Use Only [ २९ www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy