________________
४]
अन्तः
आ० श्रीविजयदेवसूरीणां हस्तप्रतिसंग्रहे
[39]
-शब्दाः केचन नार्थतोऽत्र विदिताः केचित् तु पर्यायतः सूत्रार्थानुगते : समूह्य भणतो यज्जातमागः पदम् । वृत्तावत्र तक ज्जिनेश्वरवचोभाषाविधौ कोविदैः
संशोध्यं विहितादरैर्जिनमतोपेक्षा यतो न क्षमा ||
ग्रन्थाग्रम् १३०० |
प्रत्यक्षरं निरूप्यासां ग्रन्थमानं विनिश्चितम् ।
वृत्तीनां तिसृणां लोकसहस्रं त्रिशतानि च ॥
कृतिरियं श्रीमज्जिनेश्वराचार्य पदोपजीवि- श्रीमद्भयदेवाचार्याणामिति । [47]
अन्तः– चन्द्रलविपुलभूतलमुनिपुङ्गववर्धमान कल्पतरोः कुसुमोपमस्य सूरेर्गुणसौरभभरितभुवनस्य निस्संबन्धविहारस्य सर्वदा श्रीजिनेश्वराह्नस्य शिष्येणाभयदेवाख्यसूरिणेयं कृता वृत्तिः । अणहिलपाटकनगरे श्रीमद् द्रोणाख्यसूरिमुख्येन पण्डितगणेन गुणवत् प्रियेण संशोधिता चेयमिति । ग्रन्थाग्रम् ३१५२ ॥
[ 48 ]
आदि : --- वन्दित्वा श्रीजिनं पार्श्वे साधुरत्नं च सद्गुरुम् । करोमि पार्श्वचन्द्राख्यः सदुपाङ्गस्य वार्तिकम् ||
आचार्यजी श्री ६ श्रीपूज्यजी श्री ६ केशवजीजी, तत् शिष्यप्रवरपण्डित शिरोमणिपूज्यजी ऋषि श्री ५ सूराजीजी, तत्शिष्यपूज्यप्रवर पण्डित शिरोमणिपूज्यजी श्री ऋषि श्री ५ कांन्हजीजी, तत्शिष्यपूज्यप्रवरपण्डितपूज्यजीऋषिश्री ५ कल्याणजीजी, तत्शिष्य पूज्यप्रवरपण्डितशिरोमणिपूज्यजीऋषि श्री ५ धर्मसिंहजीजी, तत्शिष्यप्रवरपण्डितशिरोमणि पूज्यजीऋषि श्री ५ संघजीजी, तत् शिष्यपूज्यजीऋषि श्री ५ सुन्दरजीजी, तच्छिष्यऋषि श्री ५ प्रेमजीजी, तच्छिष्य लवी (लिपी) कृतं ऋषिहीराचन्द्रेण स्वआत्मार्थे श्रीधोराजीग्रामे चातुर्मास्यां चार कर्या त्यारे लख्यो छे । संवत् १८८५ शाके १७५० प्रवर्तमाने मासोत्तममासे कार्तिकमासे शुक्लपक्षे षष्ठीतिथौ श्री बुधवासरे रात्रौ संपूर्णः । श्रीरस्तु । श्रीकल्याणमस्तु ||
Jain Education International
[54]
मू० अन्तः– संवत् १६८६ वर्षे माहसुदि १४ खौ इति श्री अह (हि) - लपुरपत्तने श्रीपार्श्वजिनसान्निध्यात् ।
For Private & Personal Use Only
www.jainelibrary.org