________________
प्रशस्त्यादिसंग्रहः।
[३९५ एवं सूरिपरम्परागत इह श्रेष्ठे गणे दीप्यते
स श्रीमज्जिनचन्द्रसूरिसुगुरुश्चारित्रपावित्र्यभृत् । तेजःश्रीमदकब्बराभिधनृपः श्रीपातिसाहिर्मुदा
__ऽवादीद् यं सुयुगप्रधान इति सन्नाम्ना यथार्थेन वै ॥४॥ श्रीमन्त्रीश्वरकर्मचन्द्रविहितो यत्कोटिटङ्कव्ययः ।।
श्रीनन्द्युत्सवपूर्वकं युगवरो यस्मै ददौ स्वं पदम् । श्रीमल्लाभपुरे दयादृढमतिश्रीपातिसाह्याग्रहा
न्नन्द्याच्छ्रीजिनसिंहसरिसुगुरुः स स्फीततेजोयशाः ॥५॥ सुरखरतराह्वस्य गच्छस्येश्वरयोः [सदा] । धर्मसम्बन्धिसाम्राज्ये विजयिन्यतद्भुतौजसि ॥६॥ तथा योधपुरद्रङ्गे सूरिः सिंहनरेशितुः । राज्ञश्च वत्सरे सप्त-षष्टि-षट्-चन्द्र(१६६७)सम्मिते ॥७॥ पूर्वं श्रीजिनराजसूरिसुगुरोः शिष्याग्रणीः शास्त्रक
ज्जज्ञे श्रीजयसागरो भुवि ततः श्रीरत्नचन्द्रोऽभवत् । दीप्तोऽतोऽजनि भक्तिलाभसुगुरुश्चारित्रसारस्तत
श्चत्वारः क्रमतो बभुर्वरमहोपाध्यायमिश्रा अमी ॥८॥ श्रीमच्चारित्रसाराणां पाठकानां गुणौकसाम् । शिष्योऽभूद् वाचनाचार्यभानुमेरुः प्रतापवान् ॥९॥ देदीप्यन्तेऽधुना तस्य शिष्यमुख्या विचक्षणाः । ज्ञानविमलनामानः पाठका गुरवो मम ॥१०॥ तच्छिण्यो वाचनाचार्यों वादिश्रीवल्लभोऽदृभत् । श्रीहैमनाममालाया नाम्नां सारोद्धृतिं शुभाम् ॥११॥ हैमव्याकरणोणादि-पाणिनीयादिकं भृशम् । दृष्ट्वैषोऽत्रोद्यमश्चक्रे नामकोशाश्च भूयसः ॥१२॥ तथापि वितथं यत् स्यात् तदुत्सार्य विशारदैः । उपकारपराः सन्तो यतो दोषापकारकाः ॥१३॥ एधतां धीमतां नृणां पठतां च विपश्चिताम् । प्रसादादहतां शश्वज्ज्ञानं च श्रोऽवसीयसम् ॥१४॥ आचन्द्रार्कमयं नाम्ना सारोद्धारविशारदैः । वाच्यमानः सदा भूमौ नन्दतान्नन्दयत्वदः ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org