________________
प्रशस्त्यादिसंग्रहः।
[३८९ [6054] . अन्तः- एवं लघुनोपायेन सर्वशब्दा प्रतिपत्तौ च शास्त्रस्योपयोगो बोध्य इति शिवम् ।
अधीत्य फणिभाष्याब्धिसुधीन्द्रहरिदीक्षितात् । न्यायतन्त्रं रामरामाद् वादिरक्षोघ्ररामत ।।१॥ याचकानां कल्पतरोरहिकक्षहुताशनात् । शृङ्गबेरपुराधीशरामतो लब्धजीविकः ॥२॥ वैयाकरणनागेशः स्फोटायनऋषेर्मतम् । परिष्कृत्योक्तवांस्तेन प्रीयतामुमया शिवः ॥३॥ दृढस्तऽस्य नाभ्यास इति चित्यं न पण्डितैः ।
दृषदोऽपि हि सन्तीरां(तरन्ति) गां पयोधौ रामयोगतः ॥४॥
इति श्रीमदुपाध्यायोपनामकसतीगर्भजशिवभट्ट-सुतनागेशकृतौ वैयाकरणसिद्धान्तमञ्जूषाख्यः स्फोटवादः । श्रीसंवत् १९१५ फाल्गुनशुक्ल ११ भौमवासरे लिखितं बलदेवजी उपाध्याय गुजराती चातुर्वेदी मोढ दण्डपानसंनिधौ ।।
[6063] आदिः- ॐ नमः परमज्योतिःशालिने परमात्मने ।
त्रिजगत्पूजिताय श्रीपार्श्वनाथाय योगिने ॥१॥ वर्द्रमानजिनः सिद्धयै वर्द्धमानसदोदयः । स्तात् सिद्धार्थधराधीशवंशाकाशदिवाकरः ॥२॥ शारदा वरदा दद्याद् विद्यादानं कजानना। कर्पूरपूरपूर्णेन्दुकुन्दा जैत्रयशोभरा ॥३॥ श्रीमत्तपागच्छस्वच्छसुरशैलसुरद्रुमम् । सर्वाभीष्टार्थसंसिद्धिनिर्विघ्नवरवेधसम् ॥४॥ स्मृत्वा श्रीविजयानन्दगुरुं गुरुगुणैर्गुरुम् ।
स्वोपज्ञचारुशब्दार्थचन्द्रिकोद्धार उच्यते ॥५॥ युग्मम् ॥ . अन्तः- इति श्रीसारस्वतद्वितीयपदस्य साधनिका प्रारम्भपद्धतिः ।। इति श्रीमतपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारकराजभट्टारकश्री१९ श्रीविजयानन्दसूरीश्वरशिष्यभुजिष्य पं० हंसविजयगणिसमर्थिते स्वोपज्ञशब्दार्थचन्द्रिकोद्वारे षविधव्याख्यानात्मकः श्रीसारस्वतशब्दानुशासने द्वितीयः वृत्तार्थलेशः संपूर्णः ।
श्रीतपगणगगनाङ्गणगगनमणेभेरिसूरिमौलिमणेः । निजकीर्त्तिकुसुमपरिमलवासितविश्वत्रितयभूमेः ॥१॥ ....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org