________________
३८२] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे तदुक्तम्- मङ्गलं पापमिति प्रोक्तमुपचारसमाश्रयात् ।
तद्विदां लयतीत्युक्तं मङ्गलं पण्डितैर्जनैः ॥९॥ अन्तः- येनाराजि महामहोभिरभितः श्रीमूलसङ्घाम्बरे
____ कर्तीति प्रबलान्धकारनिकरव्यापादनं कुर्वताम् । शान्तीभूतविरोधबोधदहनस्तद्धर्मकीर्तेर्मुनेः
पट्टारामनिषिञ्चनैकजलदः श्रीशीलभूषो बभौ ॥१॥ , यः श्रीमद्गुरुशीलभूषणपदक्षीराम्बुधिं वर्द्धयन्
विश्वासासुलसद्यशःकरभरं तन्वन्नतन्वा धृतिः । सन्तोपालिमया करोति जगतां चेतःस्थितं मोहजं
जीयाच्छ्रीवरबोधभूषणविधुगीरच्छगच्छप्रभुः ।।२।। राजद्राजविराजमानचरणश्रीधर्मसद्भूषण
स्तत्पट्टोदयभूधरद्युमणिना श्रीमद्यशोनन्दिना । व्याख्याने निरवद्यपद्यनिभृते सारस्वतस्योदिते
वैषी तत्र समाप्तिताप्रकथनं सत्स्यादिवृत्तेरिदम् ॥३॥
इति श्रीसारस्वतस्य यशोनन्दिनीटीका समाप्ता ।। संवत् १६९५ वर्षे चैत्रशुदि ४ दिने शनिवासरे परमभट्टारकपुरन्दरप्रभुजगद्गुरुश्री५श्रीविजयदेवसूरीश्वरस्तशिष्यमुनिनयविजयलिखितं पठनार्थं गणिविनीतविजय[स्य ।
[5982] आदिः- श्रीमद्वागीश्वरीवक्त्राद् मूलसूत्रमवाप्य हि ।
कृतं सारस्वतं येन ततोऽनुभूतये नमः ॥१॥ अ इ उ ऋ ल समानाः सूत्रमष्टाक्षरं परम् ।
हस्व-दीर्घ-प्लुतभेदाः सवर्णा हि परस्परम् ॥२॥ अन्तः- अनेनानुक्रमेणैवापठीत् सूत्रं सरस्वती ।
ततः परमृजुश्चक्रे श्रीमद्भिरनुभूतिभिः ॥२२॥ विद्वच्चिन्तामणिग्रन्थं कण्ठपाठे पठन्ति ये । तेषां वक्त्रे नरीनति सर्वदा [हि सरस्वती ॥२३॥ श्रीविधिपक्षगच्छेशाः सूरिकल्याणसागराः । तेषां शिष्यैर्वराचार्यैः सूरिविनयसागरैः ॥२४॥ सारस्वतस्य सूत्राणां पद्यबन्धैर्विनिर्मितः । विद्वच्चिन्तामणिग्रन्थः कण्ठपाठस्य हेतवे ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org