________________
प्रशस्त्यादिसंग्रहः ।
[ ३७३ [5898] अन्तः- इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्याय-श्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां तृतीयावृत्तिः संपूर्णा । संपूर्णा चेयं प्रक्रिया
स्फूर्जदूपार्थनिधिहेमव्याकरणरत्नकोशस्य । अर्गलभिद्रचनेयं कनीयसी कुञ्चिकाऽऽद्रियताम् ॥१॥ श्रीहीरविजयसूरेः पट्टे श्रीविजयसेनसूरीशाः । तेषां पट्टे संप्रति विजयन्ते विजयदेवसूरीन्द्राः ॥२॥ श्रीविजयसिंहसूरि याज्जयत्विति गुरौ गते । स्वर्ग श्रीविजयप्रभसूर्युिवराजो राजतेऽधुना विजयी ॥३॥ खेन्दु-मुनीन्दु(१७१०)मितेऽब्दे विक्रमतो राजधन्यपुरनगरे । श्रीहीरविजयसूरेः प्रभावतो गुरुगुरोर्विपुलात् ॥४॥ श्रीकीर्तिविजयवाचकशिष्योपाध्यायविनयविजयेन।
हैमव्याकरणस्य प्रथितेयं प्रक्रिया जीयात् ॥५।। ग्रन्थाग्रन्थ २५०० । लिपीकृतं जोधपुरका विरामण-षोडा पुनमचन्दः । एमदावादमध्ये ।
[5899] अन्तः- संवत् १७१० वर्षे चैत्रशुदि १५ बुधे लिखितम् । ____संवत् १७१९ वर्षे ज्येष्ठमासे कृष्णपक्षे नवमीदिने अर्कवासरे श्रीकोरटानगरे पं० श्रीराजकुशलग०-शि०म०ऋद्धिकुशल पं०शान्तिविमलग०शि०म० केशरविमलग० श्रीचतुरकुश[ल]-शि०मु०महिमाकुशलग० श्रीजसविजय-शि०मु०दीपविजयपं० श्रीराजकुशलग०शि०म० रामकुशलमुनीनां प्रथमप्रहरे पं०श्रीपुण्यरुचिगणिउपस्थापना कृता।
कान्तिविजयाख्यगणिनः पठनकृते कृतधियः सतीर्थ्यस्य । विहितोऽयं यत्नः स्तात् सकलः सर्वोपकारेण ॥६॥ प्रत्यक्षरं गणनया ग्रन्थमानमिहोदितम् । अनुष्टु[ भां] सहस्रे द्वे शतैः पञ्चत्रिरन्विते ।।७।।
[5907] आदिः- अर्हन्तः सिद्धिदाः सिद्धाचार्योपाध्यायसाधवः ।
गुरुः श्रीसाधुराजश्च बुद्धिं विदधतां मम ॥१॥ श्रीहेमचन्द्रसूरीन्द्रः पाणिनिः शाकटायनः । श्रीभोजश्चन्द्रगोमी [च] जयन्त्यन्येऽपि शाब्दिकाः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org