________________
अन्त:
३०६ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
[ 4854 ] अन्तः- इति श्रीमलधारिश्रीदेवप्रभाचार्यविरचिते धर्मसारचूडामणौ मृगावतीचरितस्य पञ्चमो विश्रामः समाप्तः । समाप्तं चेदं मृगावतीचरितमिति ॥
एवं सर्वग्रन्थाग्रम् १८५६ । संवत् १५७१ वर्षे ज्येष्ठमासे शुक्लपक्षे त्रयोदश्यां तिथौ भृगुवासरे श्रीमति पत्तने लिखितोऽयं ग्रन्थः । प्रतिं शुद्धां चक्रे कमलसंयमगणिना स्वपरोपकाराय ॥
[4859] समाप्तं चेदं मणिपतिराजर्षिचरितमिति । एतन्मणिपते राज्ञश्चरितं चारुचेतसः । दृष्टान्तैरष्टभिर्गद्यैस्तावद्भिरेव च (१) ॥१॥ जम्बूनागाभिधानेन रचितं श्वेतभिक्षुणा । बोधार्थ भव्यजन्तूनां स्पष्टार्थं स्वल्पवर्णकम् ॥२॥ न मन्दबुद्धयो बोद्धं न व्याख्यातुं च जानते ।
यतोऽतः सुगम दृब्धमिदमेव विभाव्यताम् ॥३॥ किं च - पूर्वाचार्यैर्विदृब्धे मणिपतिचरिते सत्यपीदं मया यद्
भूयो दृब्धं न तत्र प्रवरकविरहं चेतसीत्येष दर्पः । किन्त्वेषां सत्]कवीनामतिविमलधियां धोरगम्भीरवाचां
वैदग्धीप्राप्सुनाऽयं स्वमतिसुविभवाभ्यास एवं व्यधायि ॥४॥ इदं कृत्वा मया पुण्यमगण्यसुखकारणम् । यदवाप्तं तेन भव्यानां निवृतिर्जायतान्तरम् ॥५॥ यावत् सूर्यः प्रतपति जगज्जन्तुकम्मॆकसाक्षी
यावच्चेद् वा रजनिवनिताभूषणो भूरिधामा । तावद् भूयान्मम कृतिरियं सुप्रतिष्ठाऽतनिष्टा
__ऽप्रज्ञस्यापि प्रवरविदुषां सज्जनानां प्रसादात् ॥६॥ हेस्ती होरः सिंहो मेतार्यर्षिस्तथा नरेन्द्रस्त्री । वृषभो 'गृहकोकिलको 'विद्वत्सवितास्तथा बटुकः ॥१॥ श्रीमांश्च नागदत्तो वे किरथवारभद्यथो गोपः" । "सिंही 'शीतार्तहरिः काष्ठमुनिश्चापि षोडशमः ॥२॥
लिपीकृत व्यास नथमल नागोरमध्ये संवत् १९६४ मास चैत्र मास कृष्णपक्षतिथौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org