________________
३०२]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे कूर्मापुत्रचरित्रचारुकमलं पद्यालिपत्रोद्धृतं
बह्वर्थप्रसरन्महापरिमलं संप्रीणितत्रत्यलि । नानालापककेसरातिसुभगं बोधीन्दिरामन्दिरं विद्वन्मानसमानसे विलसतान्नित्यस्फुरन्मङ्गलम् ॥१३॥
[4843] अन्तः--श्रुत्वा मुदार्चनविधिप्रमुखप्रकारान् पञ्चात्र तत्फलविलासविचारसारान् ।
तानादितः स्तुत च सप्तदशापि पुण्यमाणिक्यसुन्दररुचि भविका भजध्वम् ॥६१।।
इति श्रीमाणिक्यसुन्दररचिते पूजाधिकारे गुणवर्मचरित्रे साक्षादष्टमाङ्गलिकधूप-गीत-वाद्य-नाट्य पूजाफलवर्णनो नाम [पञ्चमः सर्गः ।
एवं स्नात्रविलेपनां शुकयुगाध्यारोपवासार्चना__पुष्पस्रग्वरवर्णचूर्णसिचयालंकारपुष्पालयाः । सत्पुष्पप्रकराऽक्षतार्चनविधि-धूपादिगीतं ततो __ वाद्यं नाट्यमथो जयन्तु जगतां नाथस्य पूजा इमाः ॥२॥ आसां कथा व्यरचयत् स्वगुरूपदेशान्माणिक्यसुन्दरगुरुर्जगतां हिताय । ता वाचयन्तु मुनयो परिभावयन्तु तद्वज्जिनानविधीनुपदेशयन्तु ॥३॥ चतुरशीत्यधिकेषु समा चतुर्दशमितेषु गतेषु च विक्रमात् (१४८४) । अयमभूज्जिनपूजनसत्कथासमुदयः स करोत्विह मङ्गलम् ॥४॥ श्रीवर्द्धमानजिनभवनभूषिते रचित एष सत्यपुरे । ग्रन्थः श्रीमदुपाध्यायधर्मनन्दनविशिष्टसांनिध्यात् ॥५॥ माणिक्याङ्कचतुःपर्वी शुकराजकथा तथा । पृथ्वीचन्द्रचरित्रं च ग्रन्था एते च बान्धवाः ॥६॥
इति श्रीजिनेन्द्रपूजाप्रशस्तिः ।। श्रीमदञ्चलगच्छे श्रीमाणिक्यसुन्दरसूरिविरचिते सप्तदशभेदपूजाप्रकरणं सम्पूर्णम् । मातरग्रामे लिखितं सं० १६५७ वर्षे मार्गशीर्षवदि एकादशी आदितः लिखितम् ।। ग्रं० २००२ ॥
[4844] अन्तः-संवत् १६७४ वर्षे ज्येष्ठसुदि ६ दिने भुजनगरमध्ये श्रीमदञ्चलगच्छे वा श्रीकमलशेखरगणिशिष्यवा श्रीशि(स)त्यशेखरगणिपं० श्रीविवेकशेखरगणिवनयी(वि. नेय)मुभावशेखरगणिलिखितम् । श्रीचं (चिं)तामणीपार्श्वदेवप्रसादतः वाच्यमानं च(चि)रं जीयात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org