________________
प्रशस्त्यादिसंग्रहः। काव्ये श्रीमुनिदेवसूरिकविना श्रीशान्तिवृत्ते कृते
श्रीप्रद्युम्नमुनीन्दुधी रुचिशुचिः सर्गोऽगमत् सप्तमः ॥ प्रभाधिनाथैर्मुनिभिः कलाभृन्मुख्यैरुपेतो गुरुतारकायैः । अनन्तलीलाकलितः किलास्ते गच्छो बृहद्गच्छ इति प्रतीतः ॥१॥ तत्र चित्रचरितः परितापं हर्तुमब्द इव भव्यजनानाम् । , सस्यवृद्धिकरसंवरदानेऽप्युज्ज्वलोऽजनि गुरुर्मुनिचन्द्रः ॥२॥ दुःषमाजलधौ येन मग्ना सुविहितस्थितिः । हेलयैव समुद्दधे धरित्री वादिपोत्रिणा ॥३॥ श्रीजैनशासनसरोजविकाशभानुः श्रीदेवसूरिरिति तस्य बभूव शिष्यः । दुर्वादिकौशिकचयप्रतिभागान्ध्यं यो वाग्मरीचिनिचयै रचयाञ्चकार ॥४॥ येषां दूरीकृतया कीर्त्या बलयापि कुमुदचन्द्रस्य । विदधे विजयस्तज्जयमहिमा को नाम तेषां स्यात् ॥५॥ तद्भद्रासनविन्ध्यभूभृति यशः श्रीपूर्वगङ्गावृति
श्रीभद्रेश्वरसूरयः समभवन् भद्रेभशोभाभृतः । यैः प्रज्ञाप्रसरेण शास्त्रगहनं संशोध्य दुःसंचरं _____ शिष्याणां मतयः करेणव इव प्रौढप्रचाराः कृताः ॥६॥ तत्पट्टेऽभयदेवस्य प्रभोः कल्पद्रुकल्पताम् । तथैव कथयत्येषा प्ररूढा रत्नमञ्जरी ॥७॥ सूरिर्मदनचन्द्राख्यो मुख्यो माईवशालिनाम् । तत्पट्टमुकुटो रेजे शिष्यरत्नैः समुज्ज्वलैः ॥८॥ मत्वा च्छिन्ने येन नाम्नी स्वकीये लज्जासज्जौ पुष्पचापद्विजेशौ । जातौ मन्येऽमुष्य कर्तुं विरुद्धान्येकोऽनङ्गः कृश्यदङ्गः परोऽभूत् ।।९॥ तत्पट्टे कविशेषको गणभृतः प्रद्युम्नतः शिक्षित
स्तन्बन्धोर्जयसिंहसूरिसुगरोर्योगादिनिष्णातधीः । शास्त्रेषु प्रचितो मनीषिभवनात् पद्माकरेणैधितः
काव्यं श्रीमुनिदेवसूरिरचितं श्रीशान्तिवृत्तं नवम् ॥१०॥ द्वि-द्वि-त्र्यैकसमासु ( १३२२) मासि सहसि श्वेतद्वितीया बुधै
द्वैधाऽप्यत्र यदाश्रयं श्रितवता काव्यं मयेदं कृतम् ।
३e
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org