________________
२८६ ]
मुनिराज श्री पुण्यविजयानां हस्तप्रतिसंग्रहे
Jain Education International
प्रासादः शुशुभे येनो [ द् ]धृतः श्रीवासुपूज्ययुक् । पत्तनस्य पुरो राज्ञो रत्नवानिव शेखरः ॥ २५ ॥ अमेयं स्पृहयन् श्रेयः श्रीमदाह्लादनो गुरुम् । श्रीवर्द्धमानसूरिं स भक्तयाभ्यर्थितवानिति ॥२६॥ जीर्णोद्धार इहाणहिलनगरे श्री वासुपूज्यप्रभोः
प्रासादस्य मयाऽभवद् वचनतः स्वश्रेयसे कारितः । यूयं तच्चरितस्य पुण्यघटनां कुर्यात जीर्णोद्धृतिं
कृत्ये ऽस्मिन्निपुणा यतो गणधराः स्युः सूत्रधारा ध्रुवम् ||२७|| ततोऽसौ निधि-निध्यर्क( १२९९ ) सङ्ख्ये विक्रमवत्सरे । आचार्यश्चरितं चक्रे वासुपूज्यविभोरिदम् ॥२८॥ चतुरा वाचयन्त्वेतद् बुधा व्याख्यानयन्त्वपि । शब्द- प्रमाण - साहित्यागमज्ञाः शोधयन्तु च ॥२९॥ यावत् पूर्वाङ्गणेऽस्मिन्नसमतमतमो गोमयालेपना
सायं सन्ध्यापुरन्ध्री स्फुरदुडुकुसुमे मुञ्चतीन्दुप्रदीपम् । प्रातः श्रीः सान्ध्यरागस्फुरदुरुघुसृणे भानुकुम्भं च तुष्टयै
धर्माधीशस्य तावज्जिनचरितमिदं संघलोके मुदे स्तात् ||३०|| सकलाक्षरगणनायां जयति श्रीवासुपूज्यचरितमिदम् । वेद-निधि-वेद-बाणानीता(५४९४ ) ग्रन्थसम्पूर्णम् ॥३१॥
अङ्कतोऽपि सर्वसङ्ख्या ग्रन्थश्लोक ५४९४ ॥ संवत् १९४४ कै माघ वद ८ शुक्रवार । लिपीकृतं श्रीवीकानेरनयरमध्ये । प्रोयत प्रभुबाहरळीपर्यायां सहित श्लोकग्रन्थ वासुपूज्यचरित्र है । [ 4821 ]
अन्तः- इत्याचार्यश्रीअजितप्रभसूरिविरचिते श्रीशान्तिचरित्रे द्वादशभाववर्णन नाम षष्ठः प्रभावः । श्री शान्तिनाथचरित्रं सम्पूर्णम् ॥
इति श्रीतपागच्छे षष्ठितमपडोदय गिर्युदीयमानभानुसमानभट्टारकपुरन्दरश्रीविजयदेवसूरीश्वरविजयमानराज्ये पातसाहश्रीअकब्बर महाराजाधिराजैर्दर्शनार्थं दिल्लीदेशस्थ - फतेपुरे समाकारितसकलभट्टारकचक्रचक्रवर्त्तिअष्टपञ्चाशत्तम (५८) पट्टप्रभाकर श्रीहीर विजयसूरिभिः सह विहारिणां कृपारसकोशाभिधाननवीनग्रन्थकरण - तत् श्रा ( श्र ) वणरञ्जितपातसाहिचित्तानां श्रीहीरविजयसूरिनाम्ना कारितषाण्मासिकजीवाभयदानस्फुरन्मानानां कारितसकलदेशसत्क जीजीयाकरनिवारणस्फुरन्मानानां च महोपाध्याय -
For Private & Personal Use Only
www.jainelibrary.org