________________
२८२]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे श्रीमज्जैनप्रवचनप्रभावनाकृत्यकरणविधिदक्षाः । आसन् विद्यादानैः शिष्याणां भूयसां च पूज्यतमाः ॥१२॥
गीत्यार्यायुगलम् ॥ तेषां गुरूणां गुणसागराणां प्रसादलेशं समवाप्य चक्रे । अभ्यर्थितः शिष्यगणैर्विनीतैर्वृत्तोत्तमः वाचकरत्नचन्द्रः ॥१३॥ कृत्वा कृपां मयि बुधैः [ खलु ] शोधनीयं संशोध्य वीतकलुषं परिवाचनीयम् ।
अन्योपकारविधये च सुलेखनीयं शिष्यादिपाठनपरैः परिशीलनीयम् ॥१४॥ युग-मुनि-रस-शशि( १६७४ वर्षे आश्विने विजयदशमीकादिवसे । वारे विधौ च विदधे वाचकवररत्नचन्द्र इति चरितम् ॥१५॥ त्रिसहस्राः पञ्चशती पुनरेकोनसप्ततिः । श्लोकानामिह सर्वाग्रं वर्णाः षोडश चाधिका ॥१॥ ग्रन्थाग्रन्थ ३५६९, वर्ण १६ ।
सूर्याचन्द्रमसौ यावत् यावत् सप्तधरा धराः ।
यावत्तपागणस्तावदयं(दिदं ) जयतु पुस्तकम् ॥१॥ नन्द-बाणाङ्क-भूमिते (१९५९) संवत्सरे फाल्गुनकृष्णत्रयोदश्यां गुरुवासरे ॥
[4799 ] अन्तः- आनन्दोदयपर्वतैकतरणेरानन्दमेरोर्गुरोः
___ शिष्यः पण्डितमौलिमण्डनमणिः श्रीपद्ममेरुर्गुरुः । तच्छिष्योत्तमपद्मसुन्दरकविः सन्दृब्धवांस्तन्महा
___ काव्यं श्रीयदुसुन्दरं सहृदयानन्दाय कन्दायताम् ॥८९॥ इति श्रीमत्तपागच्छनभोनभोमणिपण्डितोत्तमश्रीपद्ममेरुविनेयपं० श्रीपद्मसुन्दरविरचिते यदुसुन्दरनाम्नि महाकाव्ये सन्ध्योपश्लोकमङ्गलशस( लरच )नो नाम द्वादशः सर्गः ॥१॥ समाप्तं चेदं यदुसुन्दरनाम महाकाव्यम् ॥
[4801 ] अन्तः-- इति भट्टारकजिनचन्द्रसूरि-शिष्यआचार्यश्रीजिनसमुद्रसूरिविरचिते रघुकाव्यान्वयमात्रे वंशप्रतिबन्धो नाम एकोनविंशतितमः सर्गः ॥१९॥
अथ संवत्सराष्टादशशत-चतुर्विंशतौ भाद्रपद शुक्लपक्षे त्रयोदश्यां रविदिने चातुर्मासे पट्टालयनामनगरे राघवो टीका सम्पूर्णा लिख्यते ॥
[4806] ___ अन्तः– इति कालिदासकृतौ श्रीरघुवंशे महाकाव्ये राजप्रतिष्ठासंधानो नामैकोनशिंतमः सर्गः । विनयप्रभपठनार्थम् । ग्रन्थाग्रम् २१०० समाप्तमिति प्रथमं वैवस्वतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org