________________
२७०]
मुनिराजश्रीपुण्यविजयाना हस्तप्रतिसंग्रहे संवत् विक्रमादित्यराज्यात् १९११ आषाढशुदित्रयोदश्यां १३ शनिवारयुतायां लिखितोऽयं श्री १०८ श्रीमत्पूज्याचार्यश्रीविमलचन्द्रसूरिवराणां शिष्येण श्री१०८ श्रीमत्पूज्याचार्यश्रीरामचन्द्रसूरिवराणां लघुभ्राता(तृ)शिष्याभासेन विहारिऋषिणा तत्र यत्किञ्चित् प्रमादेनाल्पज्ञत्वेनाशुद्धं हीनमधिकं वा लिखितं तन्ममोपरि कृपां कृत्वा शोधनीयम् । शुभं भूयाल्लेखकपाठकान्(ना) धर्मकृपया शुभम् ॥
सुढौराख्यपुरे रम्ये पूर्णो जातो मनोरमः । ग्रन्थो लब्धिस्तवाख्योऽयं शोध्यतां मुनिसत्तमैः ॥१॥
[4627 ] अन्तः- इति श्रीपार्वतीपुत्रनित्यनाथसिद्धविरचिते रसरत्नाकरे मन्वखण्डे मोहनाधुच्चाटनं नाम नवमोपदेशः ।
संवत् १५९८ वर्षे आसोवदि १० गुरु । श्रीब्रह्माणगच्छे पूज्यभट्टारकश्री६ विमलसूरि-वा० श्रीसाधुकीर्ति-तत्शिष्येण- वा० शिवसुन्दरलक्षि(लिखि)तं परोपकाराय मंगल्य(ल)श्रेयसे भवतु ॥ वढीआरमद्धे(ध्ये) बोलिराग्रामे चतुर्मासिके स्थिता लक्षि(लिखि)तम् ॥
[4630] आदिः- सिरिवीरजिणं नमिउं बहुविहर्जतंकलिहणकरणाई ।
इह भणइ सीलसिंहो आगमिओ वायणायरिओ ॥१॥ अन्तः- सिरिदेवरयणगुरुवरगुणलंकियसीलसालिमुणिसिंघो ।
तस्सीसु कुट्ठपुरणसुरमणिगंथं इमं भणइ ॥१५१॥ इति कोष्ठकचिन्तामणिग्रन्थः सार्द्धशतकरूपः सम्पूर्णः । श्रीआगमगच्छेशश्रीदेवरत्नसूरिवरशिष्यवाचनाचार्यपं०शीलसिंह[सूरेः] कृतिरियं चिरं जीयात् ।
14631] आदिः- कोष्ठकचिन्तामणिसार्द्धशतकस्यावचूर्णिलिख्यते ।
सर्वशं परमं ब्रह्म ध्यात्वा नत्वा च तं गुरुम् ।
कोष्ठ[क] चिन्तामणिग्रन्थं विवृणोमि मनागहम् ॥१॥
अत्र सूत्रम् ॥ सिरि० ॥ व्याख्या --- श्रीवीरजिनं श्रीवर्द्धमानस्वामिनं नत्वा प्रणत्य बहुप्रकारेषु यन्त्रषु कोष्ठकेषु अङ्कलिखनस्य करणानि युक्तीः । इह गणित्शास्त्रे भणति कथयति शीलसिंहः आगमिको वाचनाचार्थः ।
अयमकै लिखितकोष्ठकानां विचारो नवमपूर्वमध्यादग्रेतनैराचार्यैः समुद्धृतोऽस्ति, तन्मध्यादत्र कश्चिन्मात्रो लिखितोऽस्ति । परसमयेऽप्येषः कोष्ठकविचारः क्वचित् कीदृक्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org