________________
२१२ ]
अन्तः-
Jain Education International
प्रशस्त्यादिसंग्रहः ।
तथा विद्वत्क्रमायातं वक्तुं व्यवसिता मतिः । हरिवंशचरित्रं मे जनानां हितमिच्छया ( : तः ) ॥१७॥ श्रीमन्मचरित्रमुत्तममिदं नानाकथापूरितं पापध्वान्तविनाशनैकतरणिं कारुण्यवल्लीवनम् । भव्य श्रेणिमनः प्रमोदसदनं भक्त्यानां कीर्तितं
नानासत्पुरुषान् निवेष्टितयुतं पुण्यं शुभं पावनम् ॥३२॥ श्रीवर्द्धमानेन जिनेश्वरेण त्रैलोक्यवेदे (बन्धे )न यदुक्तमादौ । ततः परं गौतमसंज्ञकेन गणेश्वरेण प्रथितं जनानाम् ॥३३॥ ततः क्रमाच्छ्री जिनसेननाम्नाचार्येण जैनागमको विदेन । सत्काव्य केली सदन पृथ्यां नीतं प्रसिद्धिं चरितं हरेश्व ||३४|| श्री कुन्दकुन्दान्वयभूषणोऽथ बभूव विद्वान् किल पद्मनन्दी | मुनीश्वरो वादिगजेन्द्रसिंहः प्रतापवान् भूवलये प्रसिद्धः ||३५|| तत्पट्टपङ्केजविकाशभास्वान् बभूव निर्ग्रन्थवरः प्रतापी । महाकवित्वादिकलाप्रवीणः तपोनिधिः श्रीसकलादिकीर्तिः ॥ ३६ ॥ पट्टे तदीये गुणवान् मनीषी क्षमानिधानो भुवनादिकीर्तिः । जीयाच्चिरं भव्यसमूहवन्द्यो नानायतिव्रातनिषेवणीयः ||३७|| जगति भुवनकीर्ति[:] भूतले ख्याति (त) कीर्तिः श्रुतजलनिधिवेत्ताऽनङ्गमानप्रभिन्नः ।
विमलगुण निवास रिन संसारपाशः
स जयति ज(जि) नराज [:] साधुराजीसमाजः ||३८|| सद्ब्रह्मचारी गुरुपूर्वकोऽस्य
भ्राता गुणज्ञोऽस्ति विशुद्धचित्त [ : ] ।
जिनस्य दासो जिनदासनामा
कामारिजेता विदितो धरित्र्याम् ॥ ३९ ॥
श्रीनेमिनाथस्य चरित्रमेतदनेन नीत्वा रविषेणसूरेः । समुद्धृतं स्वान्यसुखप्रबोधहेतोश्चिरं नन्दतु भूमिपीठे ॥४०॥
श्रीमज्जिनेश्वरपदाम्बुजचञ्चरीकः सच्छास्त्रसद्गुरुषु भक्तिविधानदक्षः ।
For Private & Personal Use Only
www.jainelibrary.org