SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ २०६] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [ 3397] अन्तः- इति श्रीस्याद्वादचूलिका संपूर्णा । इति श्रीअमृतचन्द्राचार्यविरचितं समयसारनाटकं संपूर्णम् । . अथ प्रशस्तिःक्खटयुक्तसप्तेंदुयुते वर्षे मनोहरे ।। शुक्ले भाद्रपदे मासे चतुर्दश्यां शुमे तिथौ ॥१॥ ईसरदेति सङ्ग्रामे टीकेयं पूर्णतामिता । मट्टारकजगत्कीर्तिपट्टे देवेन्द्रकीर्तिना ॥२॥ दुःकर्महानये शिष्यमनोहरगिरा कृता । टीका समयसारस्य सुगमा तत्त्वबोधिनी ॥ ३ ॥ युग्मम् ।। बुद्धिमद्भिः बुधैः हास्यं कर्त्तव्यं नो विवेकिभिः । शोधनीयं प्रयत्नेन यतो विस्तरतां व्रजेत् ॥ ४ ॥ बुधैः संपाठयमानं च वाच्यमानं शुभं सदा । शास्त्रमेतच्छुभंकारि चिरं संतिष्ठतां भुवि ॥ ५ ॥ पूज्यदेवेन्द्रकीतिः सुशिष्येण स्वांतहारिणा । नाम्नेयं लिखिता टीका स्वहस्तेन स्वबुद्धये ॥ ६ ॥ संवत्सरे वसु-नाग-मुनीन्दुमिते १७८८ भाद्रपदमासे शुक्लपक्षे चतुर्दसी(शो)तिथौ ईसरदानगरे राजेश्रीअजितसिंहजीराज्ये प्रवर्त्तमाने श्रीचन्द्र[प्रभव्यता(चैत्या)लये श्रीमूलसंघे नन्द्याम्नाये बलात्कारगणे सरस्वतीगच्छे श्रीकुंदकुन्दाचार्यान्वये अम्बावत्याः भट्टारकजीच्छ्री सुरेन्द्रकीत्तिस्तत्प? भट्टारकजिच्छ्रीजगत्कीर्तिजित्-तत्पट्टाख्यस्वर्ग(गांभीर्यक्षमागुणनिजितसागरे लादिपदार्थाः स्वपंडितरोतरितागमांभोधिः भट्टारकशिरोमणिः भट्टारकजिच्छ्रीश्रीमद्देवेन्द्रकीर्तिस्तेनेयं समयसारटीका स्वशिष्यमनोहरकथनाद्वा पठनाय तत्त्वो(त्त्व)बोधिनी सुगमा निजबुद्धया पूर्वटोकामवलोक्य विहिता बुद्धिमद्भिः शोधि(ध)नीया। प्रमादाद्वा अल्पबुद्धया यत्र हीनाधिकं भवेत् तच्छोधनीयं याचतेयं कृता मया कि बहुकथनेन वाचकानां पाठकानां मंगलावली संबोभवितु श्रीजिनप्र(स) प्रसत्तेः ॥ ___ संवत् १९०१४(१९१४) का मिति आसाढसुदि ३ दिने लिपिकृतं हीरविजयेन बालोचरमध्ये भागीरथ(थी)तटे संभवनाथजीप्रसादात् वाचनार्थ धीरचन्दजी शुभम् । ३००० ॥श्री ॥ [ 3605] अन्तः- इति श्रीकुलमंडण(न)सूरिविरचिता कायस्थितिः समाप्ता ॥ अब्ज-बाण-निधीन्द्वब्दे(१९५१) सप्तम्यां रविवासरे । स्वार्थमुर्जेऽसिते पक्षेलेखि चतुभिक्षुना ।। १ ॥ [3623 ] वृ.आदिः-नेमिचन्द्रं जिनं नत्वा सिद्धं श्रीज्ञानभूषणम् । वृत्ति गोमटसारस्य कुर्वे कर्णाटवृत्तितः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy