SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ [2803] आदि:- श्रीवीतरागाय नमः ॥ अन्तः- [2806 ] अन्तः— [2808] आदि: | 2809 अथार्या - दिनचर्या श्रुतधुर्यं कृतवान् श्रीभाव देवसूरिवरः । सुकरां तनुते रम्यां मतिसागर एषः तद्वृत्तिम् ॥४॥ Jain Education International अन्तः [2812] अन्तः— १. प्रशस्त्यादिसंग्रहः । प्रणम्य जगदानन्दवृन्दकन्दकवृजिनम् । श्री पार्श्व दिनचर्याया वक्ष्ये व्याख्यां ससूत्रगाम् ॥१॥ अन्न: शांतिस्तनोतु सततं कृतपा [प] शांतिः शांतिजिनोऽथ जलसंततिसागरांतिः । ख्यातिः क्षितौ क्षितिपतौ किल यस्य लोके धर्माधिपे च भुवि गर्जति संप्रति यः ॥२॥ यत्राभूद् गणभृत् प्रभावनिधिभृत् केशी प्रदेशी लसत् सत्सम्यक्त्वगुणाप्तिज्ञप्तिपदकृत् स्वर्गर्द्धिसंयच्छकः । तस्यैतद्दिनकृत्यमेतदखिलं गच्छस्य चान्यस्य च व्याख्या बोधिनिबन्धनं गणधरस्याहुन ये सूत्रतः ॥३॥ [2814] मू०आदिः -- श्रीगुरुभ्यो नमः ॥ समाप्ता यतिदिनचर्यावचूरिलिखिता । सं० १९५६ लो० (?) पो० सुदी ४ वार सुकरवारे ॥ श्रीमद्राजनगरे वरे ॥ इति न्यायविशारदविरचितं सामाचारीप्रकरणं संपूर्णम् । श्रीधनविजयाह्वानैर्वा चकवर्यैरशोधि तत्कालम् । प्रकरणमिदं प्रमुदितश्रीपूज्यानां निदेशेन ॥१॥ केवलं अथ सख्वं लोअग्गपय द्विअं जिणं वीरं । पर्णामित्त पयत्थेमी निअ जीवणुसासणं किंवि ॥१॥ आसीदत्र महामुनिश्व विजयानन्दाख्यसूरीश्वरः श्रीलक्ष्मी विजयाह्वयश्च सुगुणस्तस्याजनि शिष्यकः । तच्छिष्यस्य मुनीश हंस विजयस्यात्रोपदेशेन च ग्रंथोयं लिखितो बभूव भवीनां मोक्षाख्यशर्मेघदः ॥१॥ संवत् १६६९ वर्षे श्रीअंचलगच्छे पं० श्रीक्षि (क्ष) मा कीर्त्तिगणिशिष्य वा०श्री राजकीतिगणि पं० श्रीगुणवर्द्धन गणि-शिष्यश्रुतकीत्तिलिखितं श्री पारकर नगरमध्ये ऋषिद्या कीर्ति ऋषिहर्षकी त्तिसहितैः । [ १४१ नमिऊण जिणवरिन्दे उवयारट्ठा गुरुं व सीसं व । सिद्धंतसारगाहा भणामि जे रयणसारित्था ||१|| इति श्रीरत्नसंचयग्रंथ : 1 संपर्णः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy