SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ ११८] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे स्वस्ति श्रीदायिकां सद्यः कार्यप्रत्यूहवारिणीम् ।। दधामि मानसे नित्यं श्रीविद्यां षोडशाक्षरीम् ॥ १ ॥ शत्रुजये जिनं वन्दे नाम्ना भुवनदीपकम् । भूरिभाग्यभरप्राप्यं वैरस्वामिप्रतिष्ठितम् ॥ २॥ सुधाकुंडे महातीर्थे जीवितस्वामिसत्तमः । शांतिनाथो जगन्नाथः स्मर्त्तव्यः शांतिसिद्धये ॥ ३ ॥ उज्जयंतनगे भृगे श्रीकांचनबलानके । काममूर्तिः सुधांभोधिर्नेमिनाथो जिनेश्वरः ॥ ४ ॥ श्रीफलाद(लव)द्धिकायां तु विश्वकल्पलताभिधः । श्रीपार्थो वांछितं देयात् सहस्रफणिपूजितः ॥ ५ ॥ मोढेरे वायडग्रामे खेडे मुंडस्थलेपि च । उपकेशपुरे वीरं वन्दे श्रीमालपत्तने ॥ ६ ॥ स्मृत्वा सुधर्म-जंबू-प्रभवादिक- वज्ज(ज्र)सेनगणनाथान् । श्रीचंद्र-मानतुङ्गान् श्रीमच्छीमानदेवांश्च ॥ ७ ॥ प्रद्योतनसूरी[न]द्वान् [उद्योतन-वर्द्धमान-जिनचन्द्रान् । जिनदत्त-कुशलसूरीन् युगप्रधानां च जिनचन्द्रान् ॥ ८ ॥ तच्छिष्यमुख्यदक्षान् लक्षगुणान् सकलचन्द्रगणिचन्द्रान् । सांप्रतमेव विजयिनः तच्छिष्यान् शिष्यभाग्यानि ॥९॥ मषभूम-सेष-काजी-नाहड-लङ्गाह-यवनराजेभ्यः । रक्षायाः राज्ञामादेयवाक्यानि ॥ १० ॥ वचनकला-काव्यकला-रूपकला-भाग्यरंजनकलानाम् । निस्सीमावधिभूपान् सदुपाध्याय(या)न् श्रुताध्यायान् ॥ ११॥ श्रीसमयसुन्दराख्यान तच्छिष्यो हर्षनन्दनो वादी । मध्याहव्याख्याने सुपद्धति यत्नतः कुरुते ॥ १२ ।। षभिरादिकुलकम् ॥ अन्तः- एवंकृते तेनापि सकलकर्मक्षयतः शुक्लध्यानेन द्रव्यचारित्रगमनाद् भावचारित्री भूय सिद्धि[:] प्राप्ता लोभार्थिः[ ? 6 ] अपि चारित्रपालनेन प्रान्ते निष्ठितार्थो जातः । एवं धारणमुनिनामस्मरणादानन्दमाला भवतु इति श्रीऋषिपंचाशिकावृत्तौ । इति श्रीबृहत्खरतरगच्छाधीश्वर-युगप्रधानश्रीजिनचन्द्रसूरिशिष्यमुख्य-पंडितसकलचन्द्रगणि-शिष्यमुख्यश्रीसमयसुन्दरोपाध्याय-शिष्यमुख्यवादिवाचनाचार्यहर्षनन्दनगणिविरचितायां मध्या[8]नव्याख्यानपद्धतौ अधिकमासव्याख्यानषदकं संपूर्ण तत् समाप्तौ च समाप्तोयं ग्रन्थः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy