SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ २] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे इति श्रीविजयदेवसूरिचरणप्रसादरचिता श्रीजम्बूद्वीपप्रज्ञप्तिटीका समाप्ता । संवत् १६०३ वर्षे कार्तिकवदि ३ बुधे लिखितं, म.राम-सुतमेघ लिखितम् ॥ [ 422 ] अन्तः- वसु-लोचन-रवि( १२२८ )वर्षे श्रीमत्श्रीचन्द्रसूरिभिर्दष्ट्वा । आभड-चसाकवसतौ निरयावलिशास्त्रवृत्तिरियम् ॥१॥ भङ्गरायामुपांगपंचकस्य वृत्तिलिखिता ॥ संवत् १६११ वर्षे चैत्रमासे कृष्णपक्षे लिखितम्, ग्रन्थ० ३०१ ।। [424 ] अन्त:- लिखितं गणिरामविजयेन निर्जरार्थम् । संवत् १६५० वर्षे मार्गशीर्षसितद्वितीया गुरौ श्रीमति वीरमग्रामे ॥ [429 ] अन्त:- सं० १८०५ वर्षे वैशाषमासे शुक्लपक्षे त्रयोदश्यां भृगुवासरे पू०ऋषिश्री ५ जेसिंघजी-तत्शिष्यलि० ऋ०फत्ता । वैकलिषमीचन्दवाचनार्थे ॥ [438] आदिः- ॥ नमः श्रीवर्द्धमानाय ।। त्रैलोक्यप्रकटप्रभावशुभगं भूष्णुप्रभं शोभते __ज्योतिर्यस्य स विश्वशस्यमहिमा श्रीवर्द्धमानः प्रभुः । सिद्धार्थान्वयवाद्धिवर्द्धनविधुर्बन्धूकबन्धूल्लस त्पादाम्भोजनखद्युतिर्वितरतु श्रेयः सतां वत्सलः ॥१॥ निस्तन्द्रमुनिचन्द्राय समुद्राय शुभाम्भसाम् । नमः श्रीवीरभद्राय भद्राध्यासितबुद्धये ॥२॥ अन्तः- तथाहि इति उल्लेखो जितप्रमादमहारिश्वासौ वीरभद्रश्च जितप्रमादमहारि वीरभद्रस्तस्येदं तदेवोक्तलक्षणमध्ययनमध्यायेत्यादि शेषं पूर्ववत् । ___अथ गुरुसंप्रदायः-श्रीवीरजिनवरसत्कचतुर्दशसहस्रसाधुमध्यवत्तिश्रीधीरभद्रसाधुकृतं चतुःशरणाख्यप्रकीर्णकमित्यर्थः । उक्तं चचउदसयसहस्साई पयन्नाणं तु वद्धमाणस्स । सेसाण जत्तिया खलु सोस पत्तेयबुद्धा वा ॥ समाप्तं चतुःशरणाध्ययनविवरणम् ॥ ग्रन्थाग्रम् १०८० ॥ [440 ] अन्तः- परमगुरुभट्टारकश्रीसोमसुन्दरसूरिविरचिता संपूर्णा । श्रेयः सकलभट्टारक पुरन्दरभट्टारकश्री १०८श्रीश्रीआनन्दविमलसूरिस्तत्शिष्यश्रीपतऋषिः तत्शिष्यः पं० माणिक्योदयगणिस्तत्शिष्यपं० श्रीहर्षसोमगणिस्तत्शिष्य-पण्डितचक्रवर्तिचूडामणिपण्डितश्री ५ श्रीऋद्धिसोमगाणिस्तत्शिष्यपण्डित्तोत्तमपण्डितश्री५श्रीलब्धिसोमगणिस्तत्शिष्यसकलगणिगणावतंशा सायमानगणिश्री५श्रीललितसोमगणिस्तच्छिष्यसकलगणिगजेन्द्रगणिश्री५श्रीअमृतसोमगणिशिष्यमुनिवृद्धिसोमेन लिपीकृतं श्रीमदवन्तीपुरे संवत् १७५८ वर्षे शाके १६२३ प्रवर्त्तमाने मधुमासे १३ शुक्ल ज्ञवासरे शुभं भवतु श्रीः स्तात् । [443] मू० अन्तः- संवत् १६२६ वर्षे फागुणवदि चतुर्दश्यां शनिवासरे मीयापुरस्थानस्थेन पं०हेमसिंहमुनिना लिलिखे स्ववाचनाय । शुभमस्तु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy