SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ _ [५ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे अन्तः-रसायनं क्रियावादो ज्योतिषं क्रयविक्रयम् । विविधानि च शिल्पानि वर्जयेत् परदारवत् ॥ दक्षः भयं- ... ... ... ... ... ... ... [22] अन्तः- श्रीविक्रमात् गूर्जरभूपतीनां नामानि रङ्गविजयेन निबन्धितानि । बाणांग-पर्वत-शशि(१८६५)प्रमिते च वर्षे वारे गुरौ धवलफाल्गुनपूर्णिमायाम्॥९४॥ श्रीमद्रोमटयावनेन्द्रनृपतिर्दाता नै (?) सदा वर्त्तते तस्यादेशमवाप्य रंगविजयः श्रीमद्भगूणां पुरे । क्षात्रश्रीभगवन्तरायवदनाद् भूपाभिधानान्यहम् । हर्षेणाकरवं च गूर्जरभवान्याकर्णसंदर्भतः ॥१५॥ इति श्रीगूर्जरदेशनिर्मितराज्यस्थिती(ती)नां नामानि निबंधितानि ॥ पं० रंगविजयणि । पं० अमृतसत्के। पं० श्रीलब्धिविजयजित्कस्यार्थे ले. पं० धर्मविजयेन वृद्धश्रीजीसत्केन । सं० १८७२ मासोत्तममासे ज्येष्ठमासे कृष्णपक्षे चतुर्थीवासरे ॥ श्रीतडीत्पुरवरे (विजापुरे) । श्रेयोस्तु ॥ . [27] अन्तः- स्वस्ति संवत् १५५३ वर्षे श्रीमदणहिल्लपुरपत्तनवास्तव्य औदीच्यज्ञातीय व्यासश्रीनाथसुत व्या० देवदत्तः तत्सुतेन मुरारिणा आत्मनः पठनार्थ ब्राह्मणानामुपकाराय च स्वशयं(?) नन्दं पुस्तकमलेखि ॥ (पुस्तकान्ते अन्येन लिखितम्) आ चंडी पुस्तकना मालीक श्रीहेमाचार्यगादीना पुन्मीयागच्छना भटारकजी श्रीभोगीलालजी मोतीचन्दजी पाटणवाला हालमा चाणस्मा ॥ राज्य बडोदा-गुजरात, वाया महेसाणा ॥ चाणस्मा ।। महात्मा गोरजी । [28] अन्तः-- संवत् १७८५ वर्षे ज्येष्ठशुदि २ दिने चातुर्वेदी मोढज्ञातिभटरेवादासेन लिखितमिदं पुस्तक स्वार्थे वा परार्थे वा शुभं [भ]वतु ॥ कल्याणं ॥ पुत्र-पौत्रादिपठनार्थम् ॥ [35] अन्तः-- संवत् १७८६ वर्षे आषाढमासे कृष्णपक्षे सप्तमीरविवासरे मोढचातुर्वेदी भट श्री ५ नांकासुतरेवादासेन लिषितं भाटीया 8. श्री ५ धनजीप्रसादात् ॥ पुत्रपौत्रादि पठनार्थम् । [38] अन्तः- संवत् १८३१ ना वर्षे शाके १६९६ प्रवर्तमाने मासोत्तममासे अषाढमासे शुक्ल पक्षे द्वितीयारविवासरे श्रीपाटणमध्ये लखितं प्रवाडी मूलजीपठनार्थ आचार्यजी शिवप्रसादमि(स्ये)दं पुस्तकम् ॥ शुभं भूयात् ॥ श्रीः ॥ .. ... उर्वज्ञानलधारिणी हिमगिरा केदारकुण्डे ततः । पश्वाद्भमितलं गता कुरुवने प्राप्ता ततः पुष्करे । शैले चार्बुदसंज्ञकोगद्मघटे प्राप्ता ततः श्रीस्थले भिल्लानन्दवने प्रभासजलधौ ब्राह्मी सदा पातु वः ॥ १॥ भूलोके कविचक्रवर्तिपदता (-)पे नरै रिभि गेंये नारदतुम्बरप्रभृतिभिः पाटव्यमासादितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy